SearchBrowseAboutContactDonate
Page Preview
Page 903
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवपिणी टी० अ०९ माफन्दिदारकचरितनिरूपणम . .-६५३ । तस्मिन् काले तस्मिन् समये अमणो भगवान् महावीरः समस्त चम्पाया समागतः । जिनपालितो धर्म श्रुत्वा मजित एकादशाङ्गमित्भाचाराङ्गादि शस्त्रा ज्ञाननिपुणो जात । मासिक्या सलेखनया काल कृत्वा सौधर्मे क्ल्पे-प्रथमंदलोके दो सागरोवमे' द्विसागरोपमक =द्विमागरोपमस्थितिकः देवो जातः। महाविदेहे सेत्स्यति=सिद्धो भविष्यति। एवमेा-अनेनेच प्रकारेण हे श्रमणा आयु मन्त ! योऽस्माक निर्ग्रन्थो वा यावत् मुत्रजितः सन् मानुष्यकान् कामभोगान् परित्यक्तान् नो पुनरपि 'आसायड ' आसादयति प्राप्नोति नो सेवत इत्यर्थः, स खलु यावद् 'चीईवइस्सइ' व्पतित्रजिष्यतिव्यतिक्रमिष्यति ससारस्य पार गमिष्यतीत्ययः यथा वा स जिनपालितः । इत्थमन दृष्टान्तयोजना- . को-काम सुखो को भोगता हुआ अपने समय को व्यतीत करने लगा। (तेण कालेण तेण समएण समणे० समोस, धर्म सोच्चा पम्वाइए, एक्कारसगवी मासिकयाएण सोहम्मे कप्पे दो सागरोवमे, महाविदेहे सिज्झिहिइ-एवामेव समणाउसो ! जाव माणुस्सए कामभोग जो पुणेरवि आसायइ, सेण जाव वीइवहस्सइ, जहा वा से जिणपालिए! एव खलु जबू! समणे ण भगवया महावीरेण नवमस्म नायज्झयणस्से अयमढे पण्णत्ते तिमि ) उसी काल और उसी समय में श्रमण भगवान महावीर चम्पा नगरी में आये। जिन पालित धर्म का उपदेश सुन कर दीक्षित हो गया। ग्यारह अग का धीरे २ वह ज्ञाता भी धन गया। अन्त में एक मास की सलेखना की सलेग्वना से ६० साठ भक्तो का छेदन कर जर काल किया-तो प्रथम देवलोक मे दो सागरोपम की स्थिति वालो देव में उत्पन्न हुआ। यह महा विदेह में सिद्धी गति को ણમા ભગવતે સુખેથી પિતાને વખત પસાર કરવા લાગે (तेण कालेण तेण समएण समणे० समोमढे, धम्म सोच्चा पब्वाइए एका रसगवी मासिकयाएण सोहम्मे कप्पे दो सागरोवमे महानिदेहे सियिहिंडएवामेव समणासो ! जाव माणुस्सए काममोए जो पुणरवि आसायद, से ण जाव चीदवइस्सइ, जहावा से जिणपालिए । एव खलु जयू ! समणेण भगवया महावीरेण नमस्म नायज्झयणस्स अयम? पण्णत्ते तिमि ) તે કાળે અને તે સમયે શ્રમણ ભગવાન મહાવીર ચ પાનગરીમાં આવ્યા ઇનપાલિત તેમનો ઉપદેશ સાભળીને દીક્ષિત થઈ ગયે ધીમે ધીમે તેણે અગિયારે અગેનું જ્ઞાન મેળવી લીધુ છેવટે એક માસની તેણે સ લેખના કરી સલેખનાથી ૬૦ સાઠ ભક્તોનું છેદન કરીને કાળ કર્યો ત્યારે પ્રથમ દેવલોકમાં સાગરોપમની સ્થિતિવાળા દેવ તરીકે તે ઉત્પન્ન વયે ભવિષ્યમાં તે મહા
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy