SearchBrowseAboutContactDonate
Page Preview
Page 877
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतषिणी टी० अ० ९ मान्दिदारकरितनिरूपणम् ६३३ हिण्डितानिच-उद्यानादिपु भ्रमणानि ' मोहियाणिय' मोहितानि च-मोहनानि कामरागजनमहावभावादीनि कृतानि 'ताहे' तदा-ताशे समये एतादृश सुखा नुभवावस्थाया खलु युवा सर्राणि-मया साद्ध हसितादीनि 'अणेगमाणा' अगणयो-अनाद्रियमाणौ 'मम' मा निरापारा 'विप्पजहाय' विप्रहाय-परित्यज्य शैलकेन सार्द्ध लवणसमुद्र मभ्यमध्येन व्यतिबजथः गच्छथ । ततः खलु पुनः सा रत्नद्वीपदेवता जिनरक्षितस्य लघुभ्रातुः 'मण' मना=अन्तः करगम् 'ओहिणा' अवधिना अवधिज्ञानेन ' आभोएह' आभोगपति-पश्यति आभोगयित्वा दृष्ट्वाएसमयदर-नित्यमपि च-पूर्वमपि सदैव च अह जिनपालितस्य-तवज्येष्ठभ्रातुः अनिष्टा, अक्रान्ता, अमिया अमनोज्ञा, अमनोमान्मनः पहिलाऽभवम् , नित्यं च मम जिनपालित:-अनिष्टः, अनान्त', अप्रिय , अमनोर', अमनोऽम =मनःखेदजनक आसीत् । नित्यमपि च खलु अह जिनरक्षितस्य तव इष्टा यावद् मनो ऽमा, नित्यमपि च खलु मम जिनरक्षितस्त्वम् इष्टो यावद् मनोऽम', यदि खलु यथा मा जिनपालितो रुदती, क्रन्दन्ती शोक कुर्वाणा, तिप्पमाणी' तेपमानाम्लीलाएँ ही हैं, जलावगाहनादि रूप नाना प्रकार की चेष्टा की हैं, उद्यान आदिकों में साथ २ भ्रमण किया है, तथा काम राग जनक हाव भाव आदि क्रिया की है तो फिर क्यों अब उन सब हसितादि चेष्टाओं की उपेक्षा करके तुम दोनों मुझे निराधार छोडकर शैलक के साथ लवण समुद्र के बीच से होकर चले जा रहे हो । इस प्रकार कह कर उस रयणा देवी ने जिन रक्षित के अन्तः करण को अपने अवधि ज्ञान के द्वारा देखा-देग्व कर वह फिर इस तरह कहने लगी-(णिच्चपि य ण अह जिणपानियस्त अणिवा ५, णिच्चमन जिगपालिए अणि-नियंपि यण अह जिणरश्वियस्स इट्ठा, निच्चपि ण अह जिगरग्विण इढे ५, जण मम जिणपालिए रोयमाणी, कदाणी सोयमाणी तिप्पमाणी विल वमाणी गोवयम्वद, किण्ग तुम जिणरक्खिपा मम रोयमाणि जाय વગેરે રૂપ લીલાઓ કરી છે, જલાવગાહન વગેરેની ઘણી જાતની ચે એ કરી છે સાથે સાથે ઉઘાન વગેરેમાં ફર્યા છે તેમજ કામરામજનક હાવભાવ વગેરેની કિયાએ કરી છે ત્યારે હવે શું કામ તે બધી હસિતાર ચેષ્ટાઓની ઉપેક્ષા કરીને તેને એકની નિરાધાર બનાવીને રૌલક થક્ષની સાથે લવણસમુદ્રની વચ્ચે થઈને જઈ રહ્યા છે. આ પ્રમાણે કહીને તે રણ દેવીએ છતરક્ષિતના મનને પિતાના અવવિજ્ઞાન વડે જોયું અને જોઈને તે ફરી કહેવા લાગી કે (णिन्चपि य ण अह जिणपालियस्स अणिहा ५ णि च मम जिणपालिए अणिट्टे निन्चपि य ण अह निगरक्खियस्स इटा निश्च पि य ण मम निणरक्खिए
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy