SearchBrowseAboutContactDonate
Page Preview
Page 876
Loading...
Download File
Download File
Page Text
________________ ६३२ वाताधर्मकथा ' , , तदा मधुरे सिंगारेडिय 'भृङ्गारैः कामरागोत्पादके: ' करणेहिय' करणैः वरुणरसजनकै थोपसर्गेः ' उपसग्गेउ उपसर्गयितुम् = उत्सवथितु प्रवृत्ता चास्यासीत् - हभो देवानुप्रियो मान्दिरुदारकौ । यदि खलु युवाभ्या मया सार्द्ध ' हसियाणिय' हसितानी च ' रमिवाणिय ' रतानि = रमणानि अक्षादिभिद्यूता दिखेलनानि, 'ललिया जिय' ललितानि च ईप्सितानि लील्या भोजनादिरूपाणि 'कीलियाणिय' क्रोडिनानि =जलावगाहनादिरूप क्रीडनानि 'डिडियाणिय' रिणामित्तए वा लोभित्तए वा ताहे महरेहिं सिंगारेहिं, कल्लुणेहि य उवसरगेर्हि य उवसग्गेड पवत्ता यावि होत्या) इस तरह जब वह रयणा देवी उन माकदी दारकों को प्रतिकूल अनेक उपसर्गों द्वारा चला यमान करने के लिये क्षुभित करने के लिये समर्थ नहीं हो सकी तब उसने काम रागोत्पादक, तथा करुणारस जनक उत्पातों द्वारा उपद्रव करना प्रारंभ कर दिया । ( ह् भो मागदिग्दारगा । जइण तुम्भे हिं देवाणुपिया | मए सद्धिं हसियाणि य रमियाणि य ललियाणि य कीलियाणि य, हिंडियाणि य, मोहयाणि य ताहे ण तुम्भे सञ्चाति अगणेमाणा मम विष्पजहाय सेलएण 'सद्धिं लवणममुह मज्झ मज्झे ण चीवय तरण सा रयणदीवदेवया जिणरक्खियस्स मन ओरिणा आभोए, आभोत्ता एव बधासी) वर करने लगी अरे ओ देवानुप्रिय ! माकीदारकों । यदि तुम दोनों ने मेरे माथ हँसी मजाक किया है, काम सुखों को भोगा है, अथवा अक्षादिकों द्वारा द्यूनादि क्रीडायेंकी है, साथ २ बैठकर इच्छानुसार विविध प्रकार की भोजनादि करने रूप ता नहुरहि सिंगारेहिं कलुणेहि य उवसग्गेर्हि य उवसग्गेउ पवता यानि होत्था ) રયા દેવી માકદી દાગ્યેને આ જાતના ઘન્નુા પ્રતિકૂળ ઉપમગેર્યાંથી વિચ લિત કરવામા કે ક્ષુભિત કરવામા સમથ થઇ શકી નહી ત્યારે તેÌ કામરાગા પાદક તેમજ કરુણારસ જનક ઉત્પાત્તે વડે ઉપદ્રવ શરૂ કર્યો (ह भो मागदियदारगा ! जइण तुभे हि देवाणुपिया । मए सद्धिं हसियाणिय रमिया णिय ललियाणी कीलियाणि य हिंडयागिय मोहयाणि य ताहेण तु मे सव्वाति अगमाणा मम विप्पनहाय सेलएण सद्धिं स्वगसमुद्द मझ मज्झेण वीइत्रयह तएण सारयणदीव देवया जिणराक्खेयस्समम ओहिणा अभोएइ, आभोत्ता एव वयासी) તે કહેવા લાગી કે હૈ દેવાનુપ્રિયા ! માકદી દારકા ! જો તમે અને મારી સાથે હસી મજાક કરી છે, કામ સુખે ભેળવ્યા છે, અક્ષાદિ વગેરે ક્રીડાએ કરી છે, સાથે સાથે બેસીને મનગમતી અનેક વડે જુગાર આહાર •
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy