SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतमपिंगी टीका म०५ समवसरणे कृष्णगमनादिनिरूपणम् २१ भवणदेउल्पडिमुयसयसहस्ससकुल' शृङ्गाटकत्रिकचतुष्कचत्वरकन्दरादरीविवरकुदरगिरिशिखरनगरगोपुरमासादद्वारभवनदेवकुलपतिश्रुतशतसहस्रसकुला शृङ्गाकादि देवकुलान्ताः शब्दाः प्रसिद्धाः, तेपु प्रतिश्रुताना प्रतिवनीना यानि शतमहस्राणि तैः सकुला = परिपूर्णा ता तथाविधा कुर्वन् द्वारावती नगरी 'सभितरवाहिरिय' साम्यन्तरमाद्या सर्वतः समन्तात् स शन्दा भेरी शब्दः 'विप्पसरित्या ' विपास-विशेषेण प्रसृतः । ___ततः खलु द्वारावत्या नगर्या नवयोजनविस्तीर्णाया द्वादशयोजनयामाया समुद्रविजयपमुखा दशवशाही-यावत गणिकासहस्राणि अत्र यावच्छन्दादयमर्योऽवगम्यते-बलदेवप्रमुखा पञ्च महावीराः, उग्रसेनादयः पोडशसहसममिता राजान सात्रिकोटिसख्यका यादवकुमाराः, पप्टिसहस्रसख्यकाः शाम्बादयो दुर्दान्ताः, वरिसेनममुखा एकविंशति सहस्रममिवावीराः, महानलसेनादयः पट्पञ्चाशत् सहसममाणा बलवन्तः, तथा-रुक्मिणीप्रमुग्वा द्वात्रिंशत्सहस्रपरिमितामहिला अननसेनादयोऽनेकसहस्रमख्यका वाराङ्गनाश्चेति । कौमुदीकायामेर्याः शब्द श्रुत्वा वण देउलपडिसुयसयसहस्ससकुल करे माणे चारवइ नयरिं सभितरपारिरिय सचओ समता से सद्दे विप्पसरित्या) शृगाटक, त्रिक, चतुष्क, चत्वर, कदरा, दरी, विवर, कुहर, गिरीशिखर, नगर, गोपुर, मसाददार, भवन, देवकुल, इन सय स्थानों में लाखों प्रति ध्वनियां उठी उन लाखों प्रति-वनियों से उस द्वारावती नगरी को भीतर पाहिर सय प्रकार से सब तरफ से परिपूर्ण करता हुआ वह भेरी का शब्द बहुत जल्दी इधर उधर फैल गया। (तएण वारवईए नयरीए नव 'जोयणवित्थिनाए यारसजोयणायामाए समुद्दविजयपामोक्खा दसदसारा जाव गणियासहस्साइ कोमुदियाए भेरीए सद्द सोच्चा निसम्म हट्ट तुट्ट जावण्हाया) इस के याद ९ नव योजन चौड़ी और १२ घारह योजन लवी उस द्वारावती नगरी में समुद्रविजय आदि दश दशाहों देउलपडिसुयसयसहस्ससकुल करेमाणे पारवइ नयरि सन्भि तरवाहिरिय सव्वओ समता से सद्दे विप्पसरित्या " द्वारावती नगीना श्रृगाट ४ि, यतु, यत्प२, ४६२२,श विष२, १७२, ARशिभर, नगर, गापुर, प्रासाह દ્વાર, ભવને દેવકુળ આ બધા સ્થાનમાં લાખ પડઘા પડયા ભેરીનો - વનિ સેકડા પડઘાઓથી દ્વારાવતી નગરીની અદર બહાર મેર પૂર્ણ રૂપે प्रसशन मधे व्यास थई गये। “तरण वारवईए नयरीए नव जोयणवित्थिन्नाए पारसजोयणायामाए समुवीजयपामोक्खा दसदसारा जार गणियासह स्माइ कोम दियाए भेरीए सद्द सोच्चा निसम्म हटु तुद्ध जाव होया " त्या२ मा निष જન પહોળી અને બાર એજન લાબી દ્વારાવતી નગરીમા સમુદ્ર વિજય
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy