SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ ५४२ . . . .. हाताधर्म कथागो च, पोतवहनविपत्तिव, फलकग्वण्डस्याऽऽपादन स्वीकरणच, र नद्वीपोनारच अणु चिंतेमागा' अनुचिन्तयन्तौ-पुनः पुनः स्मरन्ती ' ओहयमणसमप्पा' अपहतमनः सकल्पी आर्त यानसम्पन्नौ यावत् ‘झियापति' ध्यायत पूटतान्त स्मृतवन्तौ । तत. खलु तस्मिन् समये सा रत्नद्वीपदेवता तो माफन्दिकदारको 'ओदिणा' अवधिना=अवधिज्ञानेन 'आभोएइ' आभोगयति-पश्यति, आभोगयित्ता-दृष्टा 'असिफलगनग्गहत्या' असिफलफव्यग्रहस्ता-असिना तीक्ष्णसङ्गेन फलकेन= ढाल' इति प्रसिद्धन व्यग्रो = चञ्चलौ हस्तौ यस्याः सा तथा, सत्ततालप्पमाण' सप्ताष्टतालममाण, मप्ताप्रताडक्षपरिमितम् , ' उड़' ऊम् ऊर्वभाग 'वेहासं' वैहायस-गगनसम्बन्धिकम्-अत्युचैराकाशे 'उप्पयई' उत्पतति, उच्छलति, उत्पत्य तया-अमिद्वया उत्कृष्टया यावद् देवगत्या वीदवयमाणी' व्यतित्रजन्ती २ = का और उसके सहारे से रत्न द्वीपमे आकर उतर जानेका चार विचा र-स्मरण किया। स्मरण करते २ अपने मनोरथ की पूत्ति न रोनेके कारण वे दोनों आतं ध्यान मे पड गये । (तएण सा रयणद्दीवदेवया ते मागदिदारए ओहिणा आभोण्ड, आभोइत्ता असिफलगवग्गरत्या सत्ततालपमाण उड्ड वेहास उप्पयइ २ ताहे उक्किट्ठाए जाव देव गईए वीहवयमाणी २ जेणेव मागदियदारए तेणेव आगच्छइ, आग त्तिा आसुतो ते मागदियदारए खरफरुसनिडुरक्यणेहि एव वयासी) इतने मे उस रत्नद्वीप मी देवी ने उन दोनो मागदिदारकों को अपने अवधिज्ञान से देखा-देन कर वह तलवार और डाल को हाथो में लेकर आकाश में सात आठ ताल वृक्ष प्रमाण ऊपर तक उछली उउल कर फिर वह उस उत्कृष्ट देव सबधि गति से शीघ्रता पूर्वक चलनी २ જવાનો. લાડુ મેળવીને તેની સહાયથી તરતા તરતા રત્નાદ્વીપમાં આવીને ઉતરવા સુધીને વાર વાર તેઓ વિચાર કરવા લાગ્યા આ બધી ઘટનાઓનું તેઓ સ્મરણ કરવા લાગ્યા આમ સ્મરણ કરતા કરતા જ્યારે પિતાના મનોરથ સફળ થતા ન જોયા ત્યારે તેઓ આર્તધ્યાનમાં ડૂબી ગયા (तएण सा रयणदीरदेवया ते मागदिदारए ओहिणा अभोए इ, अभोइत्ता असिफलगवग्गहत्था सत्तद्वतालपमाण उड़ वेहास उप्पयइ २ ताहे उकिट्ठाए जाव देवगईए वीक्ष्यमाणी २ जेणेव मागदियदारए तेणेष आगन्छइ, आग जिउत्ता आसुरूत्ता ते मागदियदारए खरफरुस निटुरवयणेहि एव वयासो) એટલામાં તે રન દ્વીપની દેવીએ તે બને માકદી દારકોને પિતાના અવધિજ્ઞનથી જોઈ લીધા અને જોઈને તે તરવાર અને ઢલ હાથમાં લઈને ખાકાશમાં સાત આઠ તાલ વૃક્ષ પ્રમાણે ઉપર ઉછળી અને ત્યારબાદ તે
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy