SearchBrowseAboutContactDonate
Page Preview
Page 783
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ९ मान्दिवारकचरितनिरूपणम् ५६५ वस्तुवजितेन वा ' लवणसमुद्दोत्तारेण ' लवणसमुद्रोत्तारेण = लपणसमुद्रोत्तरणेन 'कि' किं प्रयोजनम् १ न विमपीत्यर्थः, युगाभ्यामचैवस्थातव्य न कुत्रापि गन्तव्यमिति भाः । पुनश्च-एव खलु 'पुत्ता' हे पुत्रौ ! द्वादशी यात्रा 'सोवसग्गा' सोपसर्गा-सोपवा चिन्नाहुला चापि भवति 'त' तत्=तस्मात् मा खलु हे पुनी युवा द्वावपि द्वादश ' लवण जाव' लवण यावत्-लवणसमुद्र पोतवहनेन अवगाहेथाम् , युवाभ्या द्वादशवार समुद्रावगाहन न कर्तव्यमित्यर्थः, माहु' न खलु युवयोः शरीरस्य ' वापत्ती' व्यापत्तिा विनाशः 'भविस्सई' भविष्यति, 'युवयो। शरीरे काऽपि व्यापत्तिन भवतु ' इत्यभिप्रायोऽस्माकमिति भावः। । ततः खलु मान्दिकदारको अम्बापितरौ द्वितीयमपि तृतीयमपि वारमेवमवादिष्टाम्-एव खलु आवा हे अम्बतातौ ! एकादशवारान् ' लवण जाव' लवण र्य है। कारण इसका यही है कि तुम दोनों यही पर रहो कही भी मत जाओं। (एव खलु पुत्ता! दुवालसमी जत्ता सोयसग्गा यावि भवह त माण तुम्भे दुवे पुत्ता दुवोलसमपि लवण० जाव ओगाहेह माहु तुम्भ सरीरस्स वावती भविस्सइ) दूसरी यात एक यह भी है कि हे पुत्रों बारहवी यात्रा सोपमर्ग-विन्धवहुल-भी होती है। इसलिये हे पुत्रो तुम अर १२ वी पार लवणसमुद्र की पोत वहन से यात्रा मत करो। मत तुम्हारे शरीर पर किसी भी प्रकार की व्यापत्ति आओ। यही हमारी भावना है । (तरण मागदियदारगा अम्मापियरो दोच्च पि एव वयासी) ऐमा सुनकर उन माकदि दोरकों ने अपने उन माता पिता से दुचारा तिचारा भी ऐसा ही कहा-(एव खलु अम्हे अम्मयाओ ત્યારે તેમાથી રક્ષા મેળવી શકાય તેવા આધારેને પણ જ્યા સદ તર અભાવ છે એના લવણ સમુદ્રને એ ળગીને વેપાર કરવાથી શું લાભ છે ? મતલબ એ છે કે તમે બને પુત્રે અહીં જ રહે, કયાએ જાઓ નહિ (एव खलु पुत्ता दुवाल्समीजत्ता सोवसग्गा यानि भवइ त माण तुम्भे दुवे पुत्ता दुवारसमपि लवण० जाव ओगाहेह माहु तुम्भ सरीरस्स वापत्ती भविस्सइ) અને બીજુ એ કે હે પુત્રો ! ૧૨ મી યાત્રામાં વિદને પણ બહુજ નડતા રહે છે એવી હે પુત્રો! હવે તમે ૧૨મી વખત પિત વહનથી લવણ સમુદ્રની યાત્રાને વિચાર માંડી વાળે તમારા શરીર ઉપર કોઈ પણ જાતની આફત આવે નડિ અમારી એજ ભાવના છે (तरण मागदियदारगा अम्मापियरो दोच्चपि तच्चपि एव यासी) આ પ્રમાણે સાભળીને માકદી દારકેએ બીજી અને ત્રીજી વાર પણ પિતાના માતા પિતાને એમ જ કહ્યું કે
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy