SearchBrowseAboutContactDonate
Page Preview
Page 781
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टोका अ० ९ माकन्दिदारकचरितनिरूपणम् ५६१ वस्तुवर्जितेन वा 'लवणसमुद्दोत्तारेण' लपणसमुद्रोत्तारेण = लपणसमुद्रोत्तरणेन 'कि' किं प्रयोजनम् ? न किमपीत्यर्थः, युवाभ्यामौवस्थातव्य न कुत्रापि गन्तव्यमिति भाः । पुनश्च-एव खलु ' पुत्ता' हे पुत्रौ ! द्वादशी यात्रा 'सोवसग्गा' सोपसर्गा-सोपवा विन्नवहुला चापि भवति 'त' तत्-तस्मात् मा खलु हे पुनी युवा द्वावपि द्वादश 'लवण जाव' लवण यावत्-लवणसमुद्र पोतवहनेन अब गाहेथाम् , युवाभ्या द्वादशवार समुद्रावगाहन न कर्त्तव्यमित्यर्थः, माहु' न खलु युवयोः शरीरस्य 'वावत्ती' व्यापत्तिः विनाशः 'भविस्सइ' भविष्यति, 'युवयोः शरीरे काऽपि व्यापत्तिन भवतु, ' इत्यभिप्रायोऽस्माकमिति भावः। . ततः खलु मान्दिकदारको अम्बापितरौ द्वितीयमपि तृतीयमपि वारमेवमवादिष्टाम्-एव खलु आवा हे अम्बतातौ ! एकादशवारान् ' लवण जार' लवण र्य है। कारण इसका यही है कि तुम दोनों यही पर रहो कही भी मत जाओं। (एव खलु पुत्ता! दुवालसमी जत्ता सोवसग्गा यावि भवइ त माण तुम्भे दुवे पुत्ता दुवोलसमपि लवण० जाव ओगाहेर माहु तुम्भ सरीरस्स वावती भविस्मड) दूसरी यात एक यह भी है कि हे पुत्रों। यारहवी यात्रा सोपमर्ग-विन्धवहुल-भी होती है। इसलिये हे पुत्रो! तुम अब १२ वी बार लवणसमुद्र की पोत वहन से यात्रा मत करो। मत तुम्हारे शरीर पर किसी भी प्रकार की व्यापत्ति आओ। यही हमारी भावना है । (तपण मागदियदारगा अम्मापियरो दोच्चपि एव वयासी) ऐसा सुनकर उन माकदि दोरकों ने अपने उन माता पिता से दुवारा तिघारा भी ऐसा ही कहा-(एच ग्वलु अम्हे अम्मयाओ ત્યારે તેમાથી રક્ષા મેળવી શકાય તેવા આધારેને પણ જ્યા સદ તર અભાવ છે એના લવણું સમુદ્રને એ ળગીને વેપાર કરવાથી શું લાભ છે ? મતલબ એ છે કે તમે બને પુત્રો અહીં જ રહે, કયાએ જાઓ નહિ (एव खलु पुत्ता ! दुवाल्समीजत्ता सोवसग्गा यारि भवइ त माण तुम्भे दुवे पुत्ता! दुवालसम पि लवण० जाव ओगाहेह माहु तुम्भ सरीरस्स वापत्ती भविस्सइ) અને બીજુ એ કે હે પુત્રો ! ૧૨ મી યાત્રામાં વિને પણ બહુ જ નડતા રહે છે એવી હે પુત્રો! હવે તમે ૧૨મી વખત પોત વહનથી લવણું સમુદ્રની યાત્રાનો વિચાર માડી વાળો તમારા શરીર ઉપર કઈ પણ જાતની આફત આવે નહિ અમારી એજ ભાવના છે (तएण मागदियदारगा अम्मापियरो दोच्चापि तच्चपि एव पयासी) આ પ્રમાણે સાભળીને માકદી દારકેએ બીજી અને ત્રીજી વાર પણ પિતાને મ તા પિતાને એમ જ કહ્યું કે
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy