SearchBrowseAboutContactDonate
Page Preview
Page 750
Loading...
Download File
Download File
Page Text
________________ ५३६ शाताधर्मकथाह यस्मिन् समये च खलु मल्ली अर्हन् सामायिक चारित्र प्रतिपद्मः = प्राप्तवान् तस्मिन् समये च मल्ल्या अर्हतो मानुष्यधर्मादुनारं प्रधान मन पर्यवज्ञान समु स्पनम् गृहस्थदशायां ज्ञानत्रयमासीत् चारित्रगृणानन्तर तु तदानीमेव चतुर्थज्ञानमभवदिति भागः । मल्ली खलु भईन् ' जेसे ' यः सः हेमन्ताना मार्गशीर्षादि मासचतुष्टयात्मकानां शीतकालानाम् द्वितीयो मासः चतुर्थ पक्षः - मार्गशीर्षस्या धपक्षततुर्थः पक्ष 'पोस सुध्धे' पौष शुद्धः, पौषमामस्य शुक्रः पक्षः, तस्य खलु पौषशुद्धस्य एकारसी पक्खेण ' एकादशीपक्षे खलु एकादशीतिथेः पक्ष -अर्धा ( ज समय च ण मल्ली अरहा चरित परिवज्जह तण मल्लिहस अराओ माणुसधम्माओ उत्तरिए मणवज्जयगाणे समुत्यन्ने) सामायिक चरित्र को अगीकार करते हो मल्ली अर्हतको चौथा मन पर्यवज्ञान उत्पन्न हो गया ! गृहस्थ अवस्था में मल्टी अर्हत के मनिज्ञान, श्रुतज्ञान और अवधिज्ञान ये तीन ज्ञान जन्म जान थे। परन्तु ज्यो ही इन्होंने चारित्र ग्रहण किया उसी समय इनको मनः पर्यवज्ञान उत्पन्न हो गया। (मल्लीण अरहाजे से हेमताण दोच्चे मासे चउत्थे पक्खेपोस सुद्धे, तस्स ण पोससुद्धस्स एक्कारसीपरखेण पुग्वण्हकाल समयसि अट्टमेणं भत्ते अपाणएण अस्सिणीहिं नक्खन्तेण जोगमुवागएणं तिर्हि इत्थी साहिं अभितरियाए परिसाए तिहि पुरिससएहिं पाहिरियाए परिसाए सद्धि मुडे भविता पव्वइए) मल्ली अर्हत ने जिस समय सर्व विरतिरूप चारित्र अगीकार किया था उस समय हेमतकालका द्वितीय मास था, चौथा पक्ष था उसका नाम पौष मास था - पौष मासका शुक्र ( ज समय च णं मल्ली अरहा चरित्तं वडिवज्जइ त समय च ण मल्लिस्स अरहओ माणुसधम्माओ उत्तरिए मणपज्जवनाणे समुपन्ने ) સામાયિક ચારિત્રને સ્વીકારતાની સાથે જ મલી અહુ તને ચેાથુ મન પવજ્ઞાન “ઉત્પન્ન થઈ ગયુ ગૃહેથ અવસ્થામા મલી અર્હુતને મતિજ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાન આ ત્રણે જ્ઞાન જન્મજાત હતા પણ જ્યારે તેઓએ ચારિત્ર ગ્રહણ કર્યું ત્યારે તેમને મન પવજ્ઞાન થઈ ગયુ (मल्लीण अरहा जेसे हेमताण दोच्चे मासे चउत्थे पक्खे पोसमुद्धे तस्स ण पोसमृद्धस्स एक्कासी पवखेण पुव्वण्हकालसमयसि अट्टमेण भत्तेण अपाणएण अस्सिणी हिं नवखचणं जोगमुवागरण तिहिं इत्थीस एहिं बाहिरियाए परिसाए सर्द्धि मुडे भवित्ता पञ्चइए ) મલી અરહેતે જ્યારે સ્વવિકૃતિરૂપ ચાત્રિ સ્વીકાય, ત્યારે હેમત ઢાળના ખીજો મહીને હતેા ાથુ વાયુિ હતું તે મહિનાનુ નામ પાષ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy