SearchBrowseAboutContactDonate
Page Preview
Page 746
Loading...
Download File
Download File
Page Text
________________ ५३२ ज्ञाताधर्मकथा चलचवलकुडलधरा सच्छद विउनियाभरणधारी । देविंद दाणविदा वहति सीय निर्मिदम् ॥ २ ॥ " 1 'पुज्यि' पूर्व 'उविता' उत्क्षिप्ता स्कन्धोपरिनीता मनुः यैः, सा शिविका, मनुष्यै कथभूतैरित्याह- ' हडरोमकूपेहिं ' हप्टरोमकूपे हर्षवशेन रोमायुक्तः, पश्चात् असुरेन्द्र - सुरेन्द्र-नागेन्द्राः शिविका नहन्ति-स्कन्योपरिनयन्तिस्म ॥ १ ॥ देवेन्द्र - दानवेन्द्रा जिनेन्द्रस्य विनिकां हन्ति इत्यन्वयः । ते देवेन्द्रादयः कथ भूता इत्याह-चलेत्यादि चलच कुण्डलधरा चलाव ते चपल कुण्डलधराशेति विग्रह । पुनः किं भूता इत्याह-' सच्छदनिन्वियाभरणधारिणः " स्वच्छन्द विकुर्विताभरणधारिण. स्वच्छन्देन स्वेच्छया निकृर्तितानि चैक्रिय शक्तिसमुत्पा दिवानि आभरणानि भूषणानि धारथितु शील येषा ते तया भूताः ॥ २ ॥ ततः खलु मल्ल्या अर्हतो मनोरमा शिनिका दुरूढस्य =समारूढस्य सतः 'तप दमयाए ' तत्मथमतया = सर्वव पूर्वम् इमानि अटाटमहलकानि-अष्टगणितानि ने और नागेन्द्रों ने रखा । ( चलचवल कुलधरा सच्छदविउन्त्रिया भरणधारी, देविद दाण विंदा वहति सीय जिणिदस्म) इन देवेन्द्रा दिकों के कुडल उस समय इधर से उधर अत्यन्त चचल हो रहे थे। उन्हों ने जो आभरण धारण कर रखे थे वे अपनी इच्छानुसार वैक्रिय शक्ति से समुत्पादित किये हुए थे । इस तरह देवेन्द्रों और दानवेन्द्रो ने जिने न्द्र की शिपिका को अपने २ स्कधो पर रखा। (तएण मल्लीस्स अरहओ मनोरम सीय दुरूस्त समाणस्स तपढमयाए इमे अट्ट मगलगा पुरओ अहाणुपुत्रीए सपहिया ) इस के अनन्तर उस मनोरम शिबिका पर ખભા ઉપર ઉચકી, ત્યારપછી અસુન્દ્રોએ, સુરેન્દ્રોએ અને નાગેન્દ્રોએ ઉચકી ( चलचवळ कुडलपरा, सच्उदविउन्त्रियाभरणधारी, देविद दाणविंदा वहति सीय जिणिंदस्स ) તે વખતે દેવેન્દ્ર વગેરેના કુડા આમ તેમ ખૂબ હાલી રહ્યા હતા ધારણ કરેલા આભરોને દેવાએ પાતાની ઈચ્છા મુજખ વૈષ્ક્રિય શક્તિ વડે ઉત્પન્ન કરેલા હેના આ પ્રમાણે દેવેન્દ્રો અને દાનવેન્દ્રોએ જિનેન્દ્રની પાલખી પોતપાતાના ખભે ઉંચકી હતી ( तएण मल्लिस्स अरहाओ मनोरम सीय दुरूढस्म समाणस्स तप्पढमयाए इमे अट्ठ अमंगलगा पुरओ अहाणुपुब्बीए सपट्टिया ) ત્યારબાદ મનારમ પાલખી ઉપર બેઠેના મલ્લી અર્હ તની સામે સૌ પ્રથમ અનુક્રમે આઠ આઠ મગળ દ્રવ્યે મૂકવામા આવ્યા તે દ્રુજ્યેાના નામે આ प्रभा छे,
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy