SearchBrowseAboutContactDonate
Page Preview
Page 745
Loading...
Download File
Download File
Page Text
________________ मेरी टीका अ८ मीत्रीशी शत्वनिरूपणम् अष्टसख्यकानि मङ्गलानि पुरतः = अ ' अहाणुपुन्त्रीए ' यथानुपूर्व्या=अनुक्रमेण स्थितानि वलितानि एव तेषां नामानि - (१) सोनत्थिय स्वस्तिकः, (२) मेसिन्छा' श्रीवत्सः, (३) गदियानत्त ' नन्द्यावर्तः, (४) माग वर्धमानः ५) भाग ' भद्रासनम् (६) कलप्स ' कचरा, (७) ' मच्छ' मत्सयुग्मम्, ८) दपग दर्पगवेति । एव निर्गमो यमराजमाले जमालिवन्निर्गमनं= निर्गमन वर्णन विज्ञेयम् । " " ५३३ , ततः खलु मल्ल्या अईतो निष्क्रामतः = निष्क्रमण कुर्वनः, अप्येकका - केचनदेवा स्वस्वक्रियशक्त्या मिथिला राजधानीम् -' समितरनाहिरिय ' साम्यन्तरवाद्याम् = अन्तर्वेदिः 'आमितमभिओलित ' आसिक्कममार्जितोपलिप्ताम् आसिक्का = पूर्वे जलकणैरभिपिक्ताम् पश्चात् समार्जिताम् = कचवराद्यपनयनेन सशोधिताम्, ततः उपलिप्ता खटिका चूर्णादिना संलिप्ता कुर्वेति कृत्वा यानत्-परिधावन्ति = हर्षोत्कर्षेणेवस्ततः कुर्वन्ति । " आरू हुए मल्ली अहंत के आगे सब से पहिले क्रमानुसार आठ २ मगल द्रव्य उपस्थित हुए । उनके नाम ये हैं (१) सोवस्थिय - स्वस्तिक (२) सिरिवच्छा-श्री वत्स ( ३ ) णदियावन्त - नन्दिकावर्त ( ४ ) बद्धमाणग - वर्धमान ( ५ ) भद्दासण - भद्दासन (६) कलस-कलश (७) मच्छ - मत्स्य युग्म ( ८ ) और दप्पण - दर्पण ( एव निग्गमो जहा जमालिस्स) मल्ली अहंत के निर्गम का वर्णन जमालिके निर्गम की तरह ही जानना चाहिये । ( तएण मल्लीस्स अरहओ निखममाणस्स अप्पे ● देवा मिहिल सभितर बाहिरिय आसि यस मज्जिवलित्त जहा उववाईए जाव परिधावति ) जब मल्लि अर्हत का निष्क्रमण हो रहा था उस समय कितनेक देवो ने अपनी वैकियश(१) सोवात्थिय, स्वस्ति, (२) सिविछा - श्रीवत्स, (3) हियावत्तनहिावत (४) वृद्धभाग - वर्धमान, (५) लद्दास-लद्रासन, (६) उसअजरा, (७) भग्छ-भत्स्ययुग्म, (८) भने हाय-हर्प ( मरीमो ) ( एव निगमो जहा जमालिस्स ) भटसी भई तना निर्गमनु वर्षान भाविना निर्ग. ની જેમ જ જાણવુ જોઈએ (तएण मल्लिस्स अरहओ निक्खममाणस्स अप्पे० देवा मिलि सभितर चाहिरिय आसियसमज्जिवलित जहा उबवाईए जाव परिधावति ) જ્યારે મહી અહુ તની નિષ્કમણુવિધિ ચાલતી હતી ત્યારે કેટલાક દેવેાએ પેાતાની વૈષ્ક્રિય શક્તિ વડે મિથિલા રાજધાનીની અદર અને મહાર બધે જળ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy