SearchBrowseAboutContactDonate
Page Preview
Page 723
Loading...
Download File
Download File
Page Text
________________ अनगारधर्माणी टीका अ० ८ मल्लीभगद्दीक्षोत्सयनिरूपणम् ५१५ घोष्यते किमिच्छय = किमिच्डकम् उच्छानुसार दीयने बहुविधिकम् । सुरासुरदेव ataraरेन्द्र महिताना=अर्हता तीर्थ राणा निष्क्रमणे ॥ १ ॥ तत. खलु मल्ली अर्हन् अस्य - ' मण पहारेड ' मनसि प्रधारयति, इत्यनेन सम्वन्ध । किं मारयतीत्याह- 'सवच्छरे' सवत्सरे सल त्रीणि कोटिशतानि अष्टा दश च भवन्ति कोटयः । अशीतिशतसहस्राणि स्वर्णदीनाराणि तीर्थंकर निष्क्रमणे दावव्यानि भवन्ति इमामेवपामर्थमपद खलु दला निष्क्रमामि दीक्षा ग्रहोप्यामि इति ॥ सू० ३७ ॥ मूळम् - तेण कालेणं तेण समरण लोगंतिया देवा वभलोए कप्पे रिट्टे विमाणे पत्थडे सहि२ विमाणेहि सहि२ पासायवडिसएहि पत्तेयर चउहि सामाणियसाहस्सीहि तिहि परिसाहिं सत्तहि अणिएहि सत्तहि अणियाहिवईहि सोलसहि आयरक्खदेवसाहस्सीहि अन्नेहिय वहूहि लोगतिहि देवेहि सहि संप - वुिडा महया हयनदृगीयवाइय जाव रवेण दिव्वाइ भोग भोगाइ समय में " मागो मागो," ऐसी घोषणा कराई जाती है और अनेक प्रकार का किमिच्छक ( तुम्हारी क्या इच्छा है ) दान भी दिया जाता है । (तएण मली अरहा सवच्ठरेण तिन्नि कोडिसया अट्ठासीतिं च होति कोडीओ असिनि च सरसहस्साइ इमेयारूत्र अत्य सपयाण दलहन्ता निक्खममित्ति मण पहारेड ) अवमला अरिहत ने " एक साल में तीन सौ करोड-तीन अरब अट्ठासी करोड़ ८० लाख स्वर्ण दीनारें तीर्थकर निष्क्रमण ( दीक्षा अवसर पर ) में दातव्य होती ह सौ मैं इतनी अर्थ सपत्ति देकर दीक्षा ग्रहण करूँगा " ऐना मन में निश्चित विचार किया। सूत्र 16 ३७१ જાતનુ· કિમિચ્છક’ ( તમારી શુ ઈચ્છા છે ? ) દાન પણ આપવામા આવે છે. ( तएण मल्ली अरहा सवरेण तिन्नि कोडिसया अट्ठासीति च होंति कोडीओ असिति च सहस्माइ उमेयास्त्र जत्थसपयाण दलवत्ता निक्खमो मित्तिमण पहारेड) હવે મલ્લી અરહતે “ એક વર્ષ મા ત્રણમા રેડ, ત્રણ અબજ, અચાની કરાડ એસી લાખ એના મહાન તીર્થંકર નિષ્ક્રમણ ( દીક્ષાના સમયે ) મા આપવામા આવે છે તે! હું આટલી અર્થ મપત્તિ આપીને જ દીક્ષા ગ્રહણુ કરીશ ” આ પ્રમાણે મનમા ચેĀપણે વિચાર કર્યો 66 ॥ सूत्र ३७ "
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy