SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मचा ५०६ इति । तत्तस्मात् 'जीयमेय' जीवमेतन् - जीत-मर्यादा- परम्परागत भावास एतत् एनमस्ति यद्- ' तीयप चुप्पनमगागया' अतीत प्रत्युत्पमा नागवान भूतवर्तमानभावना, कालयतिनामित्यर्थः शक्राण देवेन्द्राणां देवराजानाम् यद् - अईत भगवता निष्क्रामतामिमामेव पावभ्यमाणाम् ' अत्थ सपयार्ण' अर सपया' इति लुप्त द्वितीयान्तम्- अर्थसपद् खलु दातुम् यदा भईन्यो भगवन्तो निष्क्रमणाभिमुखा भवन्ति, तदा तेरा मातापिनगृहेऽपदमुपनयन्ति देवेन्द्रा इति मर्यादाऽस्तीत्यर्थः । इन्द्राः कियद्वस्य ददतीत्याकाङ्क्षायामाह व जहाइत्यादि तद्यथा । - तिष्णेन य कोडिमया अट्ठासीति च होति कोडीओ । असिति च सयसहस्सा इढा दलयति अरहाण || १ ॥ त्रीण्येव च कोटिशतान्यष्टाशीतिश्च भवन्ति कोटयः । अशीति तमस्राणि इन्द्रा ददति अर्दताम् ॥ १ ॥ श्रीणि कोटिशतात्रि, अष्टाशीति कोटयः, अशी विशतसहस्राणि स्वर्णदीनाराणि तीर्थंकराणां निष्क्रमणे वार्षिकदानाय दातव्यानि भवन्ति तानीन्द्रा अवां भवने ददति = अर्पयति । में मल्ली नाम के अरिहत प्रभु " में दीक्षा धारण करूँगा " ऐसा विचार कर रहें हैं ( त जीयमेय तीयपच्चुप्पन्नमणागयाण सक्काण ३ अरह ताणं भगवताण निःखममागानां इमेयारूव अत्य सपयाण दलित्तए) इस लिये कालत्रयवर्त्ती देवेन्द्रों का परम्परागत यह आचार है कि वे दीक्षा लेने के लिये तत्पर हुए तीर्थकर प्रभुओं के माता पिताओं के घर अर्थ सपत्ति प्रदान करें देवेन्द्र जो अर्थ सुपत् प्रदान करते हैं ( त जहा ) उसे का प्रमाण इस प्रकार है तीन सौ करोड, अट्ठासी करोड, और अस्सी लाग्य स्वर्ण दीनारें । वार्षिक दान में तीर्थकरों के निष्क्रमण के समय में इतना द्रव्य इन्द्र उन के भवन पर लाकर रखते हैं । ( त जीयमेय तीय पच्चुपन्नमणा गयाण सक्कार्ण ३ अरहताणं भगव ताण निक्खमाणाना इमेयाख्व अत्यसपयाण दलित्तए) એટલા માટે કાળત્રયવતી દેવેન્દ્રોના પર પરાથી ચાલતે આવેલે આ પ્રમાણેના આચાર છે કે તેઓ દીક્ષા લેવા માટે તૈયાર થયેલા તીથ કર પ્રભુએાના માતા-પિતાએને અર્થ સપત્તિ અર્પણુ કરે તે પ્રમાણે ઇન્દ્ર અ સંપત્તિ અપે छे ( त जहा) तेनु प्रमाणु या प्रमाणे " त्रयुसी रोड, धरनाशी 13 अने એશી લાખ સ્વણુ મુદ્રાએ વાર્ષિક દાનમા, તીર્થંકરના નિષ્ક્રમણુના વખતે આટલું દ્રવ્ય ઇન્દ્ર તેમને ઘેર પહોચાડે છે
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy