SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मातर्पिणी टीका अ० ८ पराजयुद्धनिरूपणम् असमान्य, च 'अवदारेण ' अपद्वारेण भवनपश्चाद्भागस्थितलघुद्वारेण णिच्छुमावेई निःसारयति। ततस्तदनन्तर खलु ते जितशेत्रुममुखाणा पणा राज्ञा दूताः कुम्भकेन राज्ञा असत्कारिता' असन्मानिता अपद्वारेण नि.सारिता सन्त' यत्रैव स्वका २3 आत्मीयाः २, 'जाणवया' जानपदा = देशाः, यत्रैव स्वकानि २ नगराणि) यौत्र स्वकाः २ राजान आमन्ः, तत्रोपागन्छति, उपायुगत्य करतलपरिगृहीत दशनख शिर आवर्त मस्तकेऽञ्जलिं कृत्वा, एवमवादिषु। - हे स्वामिन् ! रिय अवदारेण णिच्छुभावेइ), हे दूतों। मैं अपनी पुत्री विदेह राजवर कन्या मल्लीकुमारी तुम्हारे राजाओ के लिये नही .द्गा" ऐसा कहकर उसने उन दूतो को न कोई-सत्कार किया और न कोई सन्मानही किया-किन्तु उन्हें भवन के पीछे भाग के छोटे से दरवाजे से-याहिर निकालदिया। (तएण जियसत्तू पामोक्खाण छण्ह राईण दूया कुभएण रना असरकारिया असम्माणिया अवद्दारेण णिच्छुभाविया समाणा, जेणेव सगा२ जाणवया जेणेव सयाइ२ णगराइ जेणेव संगा २-रायाणो तेणेव उवागच्छति,) इस तरह उन जितशत्रु प्रमुख राजाओ के वे दत कुमक राजा से असत्कृत एव असमानित होते हा जय महलके पिछले छोटे से द्वार से बाहिर निकाल दिये गये तब वे वहा से प्रस्थित होकर जहा, अपना २ जनपद था, वहा अपने २ नगर थे, और उनमें भी जहा अपने २ राजा थे वहा आ गये। असक्कारिय असम्माणिय अवदारेण णिच्छुभावेइ) હે તે મારી પુત્રો વિદેહરાજવર કન્યા મલતીકુમારી તમારા રાજા એને આપીશ નહિ ” આ પ્રમાણે કહીને રાજાએ તેને કોઈ પણ રૂપમાં સત્કાર અને સન્માન ન કરતા તેઓને પિતાના મહેલની પાછળની નાની બારણેથી બહાર કાઢી મૂક્યા . (तएण नियमत्तू पामोखाण उव्ह राई या कु भएणं रन्ना असक्कारियों असम्माणिया अमदारेण णिच्छुभाविया समाणा जेणे सगा२ जाणवया जेणेव सयाइ २ णगरा जेणेव सगा२ रायाणो तेणेव उवागच्छति) આ પ્રમાણે જીતશત્રુ પ્રમુખ રાજાઓના તે તો કુંભકરા વડે અસત્કૃત અને અસમાનિત થતા જ્યારે મહેલના પાછલા બારણેથી બહાર કાઢી મૂક વામાં આવ્યા ત્યારે તેઓ ત્યાથી રવાના થઈને જ્યાં તેમને જનપદ (દેશ)હતે જ્યાં તેમનું નગર હતુ અને તેમાં પણ જવા તેમના રાજા હતા ત્યા પહેગ્યા.
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy