SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ० ८ पराजयुद्ध निरूपणम् ४६ रे असमान्य, च 'अवदारेण ' अपद्वारेण भवनपश्चाद्भागस्थितलघुद्वारेण विच्छुमान वै निःसारयति । O t ततस्तदनन्तर खलु ते जितशत्रुममुखाणा पण्णा राज्ञा दूताः कुम्भकेन राज्ञा असत्कारिताः असन्मानिता अपद्वारेण निःसारिता सन्त यत्रैव स्वकी आत्मीयाः २, ' जाणवया ' जानपदा = देशाः, यत्र स्वकानि २ नगराणि येचैव स्वर राजान आमन, तत्रैवोपागच्छति, उपायुगत्य करतलपरि गृहीत दशनख शिर आव मस्तकेऽञ्जलिं कृत्वा, एवमादिषुः - हे स्वामिन्! रिंय अवद्दारेण णिच्छुभावेइ ) हे दूतों ! मैं अपनी पुत्री विदेह राजवर कन्या मल्लीकुमारी तुम्हारे राजाओ के लिये नहीं दूंगा " ऐसा कर कर उसने उन दूतो का न कोई सत्कार किया और न कोई सन्मान ही किया किन्तु उन्हें भवन के पीछे भाग के छोटे से दरवाजे से बाहिर निकाल दिया । (तएण जियसत्तू पामोक्खाण छण्ट राईण दूया कुभएण रन्ना असक्कारिया असम्माणिया अवहारेण णिच्छुभाविया समाणा जेणेव सगार जाणवया जेणेव सयाइ२ नगराइ जेणेव सगा २ रायाणो तेणेच वागच्छतिः) इस तरह उन जितशत्रु प्रमुख राजाओ के वे दूर्ति कुमक राजा से असत्कृत एव असमानित होते हुए जन महल के पिछले छोटे से द्वार से बाहिर निकाल दिये गये तन वे वहा से प्रस्थित होकर जहा अपना २ जनपद था, वहा अपने २ नगर थे और उन में भी जहा अपने २ राजा थे वहा आ गये । H असक्कारिय असम्माणिय अवद्दारेण णिच्छुभावेइ ) “ હે દૂતે મારી પુત્રી વિદેહરાજવ કન્યા મલ્ટીકુમારી તમારા રાજા મને આપીશ નહિ ” આ પ્રમાણે કહીને રાજાએ તેના કોઈ પણ રૂપમા મત્કાર અને સન્માન ન કરતા તેઓને પેાતાના મહેલના પાછળનાં નાના માણેથી બહાર કાઢી મૂક્યા (तरण नियमत्तू पामोखाण उन्ह राईण दुया कु भएण रन्ना असक्कारियो असम्माणिया अनदारेण णिच्छुभाविया समाणा जेणेन सगार जाणवया जेणेव साइ २ नगरा जेणेव सगार रायाणो तेणेव उवागच्छति ) આ પ્રમાણે છતશત્રુ પ્રમુખ રાજાએના તે તે કુ લકરાજા વર્ડ સંસ્કૃત અને અસમાનિત થતા જ્યારે મહેલના પાછલા ખાણેથી બહાર કાઢી મૂક વીમા આવ્યા ત્યારે તે ત્યાવી રવાના વઈને જ્યાં તેમને જનપદ (દેશ) તે; જ્યા તેમનુ નગર હતુ અને તેમા પણ જરા તેમના રાજા! હતા ત્યા પહેામ્યા.
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy