SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ श्रोतामा प्रसिद्ध जनपद: - देशः आसीत् तत्र= तस्मिन् देशे 'कपिल्लपुरे' काम्पिरपपुरे ' = काम्पिल्यपुरनामके, 'नगरे ' नगर, जितशत्रुर्नाम राजा पञ्चालाधिपतिररासीत्, तस्य खल जितशत्री राम्रो धारिणीममुखा देवसहस्रम् ' ओरोहे ' अवरो=अन्तः पुरे आसन् । = इतश्च मिथिलाया नगयी खलु 'चोखा' चोक्षा=पोक्षानाम्नी परिवाजिका ऋग्वेद - यावत् - चतुर्वेद परिनिष्ठिता श्रुतिस्मृत्यादिसकलगाखामिजा चाप्यासीत् । ततस्तदन्तर साचोक्षा परिनाजिका मिथिलायां नगर्या पहना राजेश्वर - यावत् राजेश्वरतलबरकौडम्पिकमाण्ड निश्रेष्ठिसार्थवाहमभृतीनां पुरतः अग्रे, दानधर्मे च शौचधर्म च तीर्थाभिषेक तीर्थजलस्नानधर्मे च आख्यापयन्ती = आख्यानम् -आख्याता कुर्वती कथयन्तीत्यर्थः, मज्ञापयन्ती = सम्यग प्रोधयन्ती, प्ररूपयन्ती नामसे प्रसिद्ध है) था । उस देशमें कापित्यपुर नामका नगर था। उसमें पचाल देश के अधिपति जित शत्रु राजा रहते थे । (तस्मण जिस तुस्स धारिणी पामोक्ख देवीसहस्स ओरेहे संस्था ) उस जित शत्रु राजा के अन्तः पुर में धारिणी प्रमुख ? एक हजार देवियां थी । (तत्थ ण मिहिलाए चोखानाम परिव्वाहया रिजन्वेय जाव परिणिडिया यावि होत्था ) इम तरह मिथिला नगरी में ऋग्वेद आदि चारों वेदो की तथा स्मृति आदि समस्त शास्त्रों की परिज्ञाता चोक्षा नाम की परित्रा जिका भी रहती थी - (तरण सा चोक्पा परिवाइया मिहिलाए बहूण राइसर जान सत्यवाहपणि पुरओ दाणधम्मच सोयधम्मच तित्था भिसेच आघवेमाणी पण्णवेमाणी परुवेमाणी उवदसेमाणी, विहरह ) હતા તે દેશમા કાંપિયપુર નામે નગર હતુ તેમા પચાલ દેશના અધિપતિ જિતશત્રુ રાજા રહેતા હતા نے کی ( तस्सण जियसत्तुस्स धारिणी पामोक्ख देविसहस्स ओहे होतथा ) જિતત્રુ રાન્તના ર૭વાસમા પાણિી પ્રમુખ એક હજાર રાણીઓ હતી ( तत्थण मिहिलाए चोक्खानाम परिव्याsया रिउन्नेय जान परिणिद्विया याविहोत्था ) મિથિલા નગરીમા ઋગ્વેદ વગેરે ચારે વેદો તેમજ સ્મૃતિ વગેરે ખા ગાઓને જાણનારી ચેક્ષા નામે એક પરિમાજિકા રહેતી હતી (तएण सा चोक्खा परिव्वाइया मिहिलाए बहूण राई सरजाव सत्यवाह परिणं पुरओ दाणधम्ग च सोयधम्म च तित्थाभिसेय च अधवेमागी पण्णवे माणी परूवेमाणी उब सेमाणी विहरइ )
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy