SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ अमगारधर्मामृतवर्षिणी टीका अ०८ जितशत्रुनृपवर्णनम् ४३९ दान स्वशास्त्रानुसारेण शौचादि धर्माणा विधि नियमभेदादि प्ररूपणां कुर्वती उपदशयन्ती = साचरणेन साक्षात् कारयन्ती, विहरति = आस्तेस्म | 1 ततस्तदनन्तर सा चोक्षा परिनाजिना अन्यदा कदाचित् अन्यस्मिन् कस्मि चित् समये त्रिदण्ड = दण्डत्रय च कुण्डिका= कमण्डलु च यावत् पातुरक्तानि वस्त्राणि गृहति, गृहीत्वा ' परिव्वाइगावसहायो' परिनाजिकावसथात् = परिवाजिकानां मठात् ' पडिनिक्खमइ प्रतिनिष्क्रामति निर्गच्छति, प्रतिर्निष्क्रम्प 'पचिरल परिवाइया' प्रविरतपरिनाजिकाभिः = अल्पसख्या सन्यामिकाभिः सार्व= सह, सपरिवृता = युक्ता मिथिला राजधानीं मिथिलाया राजान्या इत्यर्थः स यम येन यत्रैव कुम्भकस्य राज्ञो भवन यचैत्र ' कण्णते उरे ' कन्यान्तः पुर, यौ मल्ली विदेवरावरकन्या, तत्रैवोपागच्छति, उपागत्य ' उदयपरिफासियाए ' उदकपरि वह चोक्षा परिव्राजिका मिथिला नगरी में अनेक राजेश्वर, तलवर, कौटुम्बिक, माण्डविक, श्रेष्ठी, सार्थवाह आदिकों के समक्ष दान धर्म शौच धर्म, और तीर्थाभिषेक का कथन करती थी, उन्हें अच्छी तरह समझाती थी उस शौचादि धर्मो की अपने शास्त्रानुसारविधि नियम आदि के भेद से प्ररूपणा करती थी और अपने आचरण से साक्षात उन का प्रदर्शन भी करती थी । (तएण सा चोक्खा परिवाइया अन्नया कयाह तिदड च कुडिय च जाव धारतोओ य गिoes, गोहत्ता परिव्वाइगाव सहाओ पडिनिक्खमह पडनिमित्तो पविरलपरिव्वाइयास सपरिवुडा मिहिला रायोगि मज्झ मज्झेण जेणेव कु भगस्स रन्नो भवणे जेणेव कण्णतेउरे जेणेव मल्ली विदेह रायवरकन्ना- तेणेव उवागच्छ ) एक दिन वह चोक्षा परिव्राजि का अपने त्रिदड कमण्डलु, तथा गैरिक धातु से रक्त हुए वस्त्रों को लेकर મિથિલા નગરીમા ચેલા પશ્ત્રિાજિકા ઘણા રાજેશ્વર, તલવર, કૌટુબિક માલિક શ્રૃષ્ઠિ મા વાદ્ય વગેરેની સામે દાનધમ, ગૌચધમ અને તીર્થસ્થાન વિષે ધમ ચર્ચા કરતી હતી તેમને તે સારી પેઠે શૌચ વગેરે ધર્મો તેમજ શાનુસાર વિધિ નિયમ વગેરેના ભેદની બાબતમા સમાવતી હતી અને જાતે ખધા નૌચ વગેરે આચરણાને આચરીને પ્રત્યક્ષ રૂપમા તેના દેખાવ કરતી હતી (तएण सा चाक्खा परिवाइया जन्नया कयाड तिदड च कुडिय च जाव घाउर ताओ य गिors, गिण्डित्ता परिव्वा गावमहाओ पडिनिक्खम, पडिनिक्ख मित्ता पविरलपरिव्वाइया सद्धिं सपरिबुडा मिहिला रायहाणि मज्ज्ञ मज्ज्ञण जेणेव कुभगस्स रनो भरणे जेणेव कण जेणेव मल्ली विदेहरायनर कनातेणे उपागच्छर ) એક દિવસ ચેક્ષા પરાજિફા પાતાના વિદડ, મડલુ તેમજ ગેરૂથી
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy