SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतपिणी टीका अ० ८ अदीनशत्रुनृपवर्णनम् ४१३ ' अन्यदा=अन्यस्मिन् कस्मिथित्समये, कौटुम्बिकपुरुपान गदयति = आइयति, शब्दयित्वा =आहूय एव = वक्ष्यमाणप्रकारेण, अवादीत् हे देवानुमियाः । गच्छत खलु पृय भम ' पमदवणसि प्रमदवने = अन्तःपुरस्थितोद्याने, एका महत 'चित्तसभ' चित्रसभा = चित्रगृह 'करेह' कारयत चित्रसभाया विशेषणमाह'अणेग' इति - अणेगखभसयस निविद्व ' अनेकस्तम्भशतस निविष्टम्, अनेकेअनेकप्रकारा नानावर्णदेदीप्यमानचाकचिक्यचञ्चच्चक्षुश्चित्ताहादजनकमणिगतविचित्रशिल्परचना सुशोभिता ये स्तम्भा' सुवर्णमयस्तम्भा, तेपा शतै. सनिविष्टम् =समन्त्रितम्, ‘ जान पच्चप्पिणति' यावत् प्रत्यर्पयन्ति - कौटुम्बिक पुरुषास्तथैव चित्रसभा कृत्वा मल्लदत्तस्य पुरः समागत्य तदाज्ञा निवेदयति, भवदाज्ञाऽनुसारेण सर्व सावितमस्माभिरिति कथयन्ति स्मेत्यर्थ । ततः खलु स मलदत्त चित्रका पद प्रदान कर दिया था । ( तण्ण मल्लदिन्ने कुमारे अन्नया कोड वि०सहावे सदावित्ता एव वयासी- गच्छरण देवाणुप्पिया । तुम्भे मम पमदवणसि एग मह चित्तसभ करेह अणेग जाव पच्चपिणति ) एक दिन मल्लदिन्न कुमार ने कौटुम्बिक पुरुषों को बुलाया - बुलाकर उन से ऐसा करा हे देवानुप्रियों । तुम जाओ और प्रमदोयान में अन्त पुरस्थित बगीचे में एक बडा चित्रगृह बनाओ । 1 - वह अनेक सुवर्ण मय स्तभशत से समन्वित हो । इन स्तभ में नाना वर्ण के चमकीले मणि जडे हुए हो । जो अपनी चाकचिक्य से चक्षु और चित्त के आह्लादक हो । इन मणियो द्वारा उन स्तभों में विचित्र शिल्प रचना की गई हो। इस प्रकार मल्लदन्त कुमार की आज्ञा प्राप्त कर उन कौटुम्बिक पुरुषों ने उसी के अनुसार चित्र गृह की रचना (तएण मल्लदिन्ने कुमारे अन्नया कोडुनिय० सदावेइ सदावित्ता एव वयासी गच्छहण देवापिया' तुभे मम पमदवणसि एग मह चित्तसभ करेह अगेग जाव पञ्चप्पिणति) એ દિવસે મલ્લનિકુમારે ડૌખિક પુરુષાને લાગ્યા અને ખેલાવીને તેમને વધુ--કે હે દેવાનુપ્રિયે ! તમે પ્રમદેોધાનમા જાએ અને ત્યા રણુવાસના ઉડાનમા એક મેટુ ચિત્રગૃહ તૈયાર કર ચિત્રગૃહ સે કડા સાનાના થાભલાવાળુ હેવુ જોઇએ તે થાભલાએમા ચમકતા ઘણા મણિએ જડેલા હેાવા જોઇએ પેાતાના પ્રકારાથી જેનારાની આખાને આજી દે તેવુ તેમજ ચિત્તને આહ્લાદ આપનારૂ હોવુ જોઈએ મણુિએ વડે તેના થભલાઓમા જાતજાતના ગિલ્પની રચના કરવામા આવેલી હાવી જોઈએ આ રીતે મત્લદત્ત કુમારની આજ્ઞા મેળવીને કૌટુબિક પુરુષાએ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy