SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ ४१२ ताधर्मकथा टीका-अय पञ्चमस्यादोनशचनाम्मो राज्ञ सम्पन्धमस्तारमाह-'तेण कालेब' इत्यादि । तस्मिन् काले तस्मिन् समये कुरुजपदः कुरु नामको देशः, आसीत् , तत्र-तस्मिन् देशे, हस्तिनापुरे-नगरे अदीनशत्रुर्नाम राजाऽऽमीत्यावद् विहरति -राज्य पालयन् स आस्त स्मेत्यर्थः । इतश्च तन खलु मिथिलाया कुम्भस्य पुरा प्रभारत्या' आत्मजः जातः, मल्ल्या मल्लीकुमारिकाया अनुजावका लधुभ्राता, मल्लदत्तो नाम कुमार, यावदु-राजनीतिकुशलो युपराजश्वाप्यभूत् । ततस्तदनन्तर मल्लदत्तः कुमारः 'तेण कालेणं तेण समएण' इत्यादि। टीकार्थ-(तेण कालेण तेण ममएण) उस काल और उस समयमें (कुरु जणवए होत्या-तत्यण हत्थिणाउरनयरे अदीण सतू नाम राया होत्या जाव विहरइ ) कुरु नाम का देश या-उस में हस्तिनापुर नाम के नगर में अदीन शन्नु नाम के राजा रहते थे। ये न्यान्य नीति के अनुसार अपने राज्य का परिपालन अच्छी तरह से करते थे । (तत्थ ण मिहि लाए कुभगस्स पुत्ते पभावइए अत्तए मल्लीए अणु जाणए मल्ल दिमए नाम कुमारे जाव जुवराया यावि होत्था) उस मिथिला नगरी में कु भक राजा के यहा प्रभावती से एक पुत्र और हआ था-जिस का नाम मल्ल दत्त कुमार था यह मल्ली कुमारी का छोटा भाई था। राजनीति में यह विशेष निष्णात या । अत राजा ने इसे युवराज 'तेण कालेण तेण समएण' इत्यादि। साथ-( तेण काले तेण समएण ) ते आणे भने त समये (कुरुजणवए होत्था तत्थण हत्यिगाउरनयरे अदीणसत्तू नाम राया होत्या जाव विहरह) કુર નામે દેશ હવે તેમા હસ્તિનાપુર નામે નગરમાં અદીનશત્રુ નામે રાજા રહેતું હતું તે ન્યાય અને નીતિને અનુસરીને રાજ્ય-શાસન ચલાવતો હતો (तत्थ ण महिलाए कुभगस्स पुत्ते पभापइए अत्तए मल्लीए अणु नाणए मल्ल दिन्नए नामकुमारे जाव जुवराया यावि होत्था) તે મિથિવા નગરીમાં કુભક રાજાને ત્યાં પ્રભાવતી રાણીના ગર્ભથી એક પુત્રને જન્મ થયે હતું તેનું નામ મલદત્તકુમાર હતુ અને તે માટલીકુમારને ના ભાઈ હતો રાજનીતિમા તે ખૂબ જ નિષ્ણાત હતું એથી રાજાએ યુવ રાજપદે તેની નીમણુક કરી હતી
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy