SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ मनगारधर्मामृतर्पिणी टीका अ०८ अगराजचरितनिरूपणम प्रकारेणोक्तवान् हे देवानुपिया । यूय खलु वहून ग्रामागर०यावत्-अत्र यावत्क रणादिद द्रष्टव्यम्० 'ग्रामाफरनगरखेटकर्बट मडम्बहोगमुव पत्तन निगमसनिवेशान्' इति तत्र ग्रामो जनपद , आकर:-सुवर्णाद्युत्पत्तिस्थानम् नगर-कररहित, सेटधूलीमाकार, कट कुनगर, मडम्प-दूरसर्ति सन्निवेशान्तर, द्रोणमुग्व-जलपथस्थ लपथयुक्त, पनन - जलपथ - स्थलपययोरे कतरेण युक्त, निगमो-वणियजनाधि ष्ठित , सनिवेश:-कटकादीनामावासः, तान् ग्रामादीन् ' आहिंडह' आहिण्ड ध्वे परिभ्राम्यथ, तथा लवणसमुद्र चाभीक्ष्ण २ पोतवहनः नौकायान , 'ओगाहेह' अवगाहध्वेन्तरथ, तत्=तस्माद् यूय कथयत-अस्ति चापि युष्माभिः किमपि कुत्र चिद् आश्चर्य दृष्टपूर्व पूर्व युष्माभिर्यत् किमप्याश्चर्य कुत्रचिद् दृष्टमस्ति, तान्मग्रे वर्णयतेत्यर्थ । ततस्तदनन्तर खलु तेऽरहन्नाप्रमुखाः व्यवहारिणश्चन्द्रच्छायमगरानमेवमवादिषु वक्ष्यमाणप्रकारेणोक्तवन्तः-हेस्वामिन् ! एव खलु वयमिहैव चम्पाया नगर्याम् अरहन्नकममुखा वहवः सायात्रा नोकावाणिजकाः परिवसामः, सायात्रिक से इस प्रकार कहा-( तुम्भे ण देवाणुप्पिया बट्टणि गामा गर जाव आहिंडर, लवणसमुद्द च अभिक्खण २ पोयवहणेहिं ओगाहेह) हे देवानुप्रियो ! आप लोग अनेक ग्राम आकर आदि में परिभ्रमण करते रहते हो-तया लवण समुद्र को भी नौका यानी से वार २ पार करते रहते हो (त अत्थियाइ भे केइ कहिं चि अच्छेए दिव पुन्वे ? ) तो कहो यदि कहीपर आप लोगों ने कोई आश्चर्य देखा हो तो। (तएण ते अरहन्नग पामोक्खा चदच्छाय अगराय एव वयासी) ऐसा राजा की जिज्ञासा जानकर उन व्यवहारी अरहन्नक प्रमुखो ने अगदे. शाधिपति उन चदच्छाय राजा से इस प्रकार कहा- ( एव खलु सामी अम्हे इहेव चपाए नयरीए अरहन्नग पामोक्खा वहवे सजत्तगा णावा ( तुम्भेण देवाणुप्पिया पहूणि गामागार जाव आहिंडह लवणसमुद्द च अभिक्रवण २ पोयवहणेहिं ओगाहेइ ) હે દેવાનુપ્રિયે ! તમે ઘણું ગામ આકર વગેરેમાં પરિભ્રમણ કરતા જ રહો છે તેમજ લવણસમુદ્રને પણ વહાણ વડે વાર વાર પાર કરતા રહે છે ( त अत्थियाइ भे केइ कहि चि अच्छेए दिटुपुव्वे । ) तमे ५५ નવાઈની વાત જોઈ હોય તે બતાવે (तएण अरहन्नगपामोक्खा चदच्छाय अगराय एव पयासी) અગદેશાધિપતિ રાજા ચદચ્છાયની જિજ્ઞાસા જાણીને અરહન્નક, પ્રમુખ એ તેને આ પ્રમાણુ કહ્યું-- (एव खलु सामी अम्हे इहेव चपाए नयरीए अरहन्नगपामोक्खा बहवे
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy