SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ ३८ ज्ञाताधर्मकथा " तत = देवेन्द्रवचनश्रवणानन्तर खल अह हे देवानुप्रिय 1 शक्रस्य नो ए तमर्थ श्रद्दधामि नो प्रत्येमि नो रोचयामि शोक्ताक्यार्थे मम विश्वासो न जाव इत्यर्थः । ततः खलु ममायमेतदृप = पक्ष्यमाणस्पः अभ्यर्थितः यावत् चिन्तितः, प्रार्थितः कल्पितः, मनोगतः सल्प' समुद्रपद्यत = समभवत् गच्छामि खलु रह स्थान्तिके समीपे प्रादुर्भनामिवाद् अहम् अरहर, शक्रेण प्रशमितो रहनः सफीदृशो वर्तते 'किं पियधम्मे किं प्रियधर्मा=प्रियो न यस्य स प्रियम, प्रीतिभावेन सुखेन च धर्मस्य वीकारात् मियधर्मा वर्तते किम् अथवा 'नोषि यधम्मे ' नो प्रियधर्मा स नास्ति मियधर्मा, तथा स्मिमो 'दधम्मे ' धर्मा विपत्सूपस्थितास्वपिधर्मस्यापरित्यागकरणात् दृढ = स्थिर' धर्मो यस्य स धर्मा तात्पर्य इस का केवल एक यही है कि जबूद्वीप नाम का एक द्वीप है । उस में भरत क्षेत्र नाम का क्षेत्र है। उस मे चपा नाम की नगरी | यह अरहनक नाम का श्रावक उमी नगरी का निवासी है। वह अपने धर्म में इतना अधिक दृढ है कि उसे अपने धर्म से विचलित कर ने की किसी भी देव दानव में शक्ति नही है । (तएण अह देवाणुप्पि या ! समस्oणो एयमह सहामि तष्ण मम इमेयास्वे अज्झत्थिए जाव समुपज्जेता) जय शक्र देवेन्द्र ने इस प्रकार कहा- तो उनके कथन को सुनने के बाद हे देवानुप्रिय मुझे उनके उन वचनों पर विश्वासश्रद्धा नही हुई वे उनके वचन मुझे रुचिकारक नही हुए । अतः मेरे मनमें इस प्रकार का अभ्यर्थित, चिन्तित, प्रार्थित, कल्पित सकल्प उप्तन्न हुआ (गच्छामिण अरहनस्स अतिए पाउन्भवामि, जाणामि ताव अह તાત્પ—આ પ્રમાણે છે કે જ ભૂદ્વીપનામે દ્વીપ છે તેમા ભરતક્ષેત્ર નામે ક્ષેત્ર છે તે ક્ષેત્રમા ચપા નામે નગરી છે તે અરહન્નક શ્રાવક ચપા નામે નગરીમા વસે છે તે પેાતાના ધમમા એટલે ખા સુદૃઢ છે કે દેવ દાનવમા પણ તાકાત નથી કે તેઓ તેને પેાતાના ધમથી હટાવી શકે ० ( तएण अह देवाणुपिया ! सक्कस्त० णो एयमट्ट सद्दद्दामि तएण मम इ मेयारुवे अज्झत्थिए जाव समुपज्जेत्था ) t જ્યારે શક દેવેન્દ્ર આ પ્રમાણે કહ્યુ ત્યારે તેમની વાત સાભળીને મને તેમની વાત ઉપર શ્રદ્ધા તેમજ વિશ્વાસ એ નહિ મને તેમના વચન ગમ્યા પણ નહિ એથી મારા મનમા या भतनो अस्यर्थित, चिंतित, प्रार्थित, કૃષિત સ પ ઉત્પન્ન થયે (गच्छामिण अरहनस्य अतिए पाउन्भवामि जाणामि तात्र अह अरहन्नगं कि
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy