SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ०८ अङ्गराजचरिते तालपिशाचवर्णनम् ३४३ धारौ तयोरस्योः खड्गयोर्युगल-द्वय तेन समसदृइयौ - अतितुल्ये तनुके - प्रतले, चञ्चल यथाभवति, यथाऽविश्रान्त गलन्त्यौ = रसातिलालसत्वात् लालाविन्दूनधः पातयन्त्यो, अतएव रसलोले - रसास्वादानुरक्ते, चपले चञ्चले, अतएव फुरफुरायमाणे - प्रकम्पमाने, निर्लालिते मुखाद्वहिष्कृते, अग्रजिद्दे - अग्रभृतजिह्वे जिह्वाग्रे येन स तथा तम् अतिदीर्घजिह्वमित्यर्थः तथा - ' अनयच्छियमद्दल्लविगयनीभच्छ लालपगलतरत्ततालुय ' प्रसारितमहा विकृतीभत्सलाला मगलद्रक्ततालुकम्, मसारित मुखमसारणेन दृश्यमान महाविकृत वीभत्स लालाभिः प्रगलद्रक्त च तालु यस्य स तथा त मुखप्रसारण प्रकटीभूतमहा विकृतलाला पूर्णरक्ततालुक्न्तमित्यर्थः तथा - ' हिंगुलु सगम्भकदरनिलवअजणगिरिस्स ' हिद्गुलुकसगर्भम्न्दरविलामिवाञ्जनगिरेः- हिड्लकेन रक्तवर्णकद्रव्यविशेषेण सगर्भ = सान्तराल कन्दररूप विलमिव अञ्जनगिरेः=फञ्जलपर्वतस्य मुखप्रसारेण रक्तातिदीर्घ जिहा तालु युक्तमुख विवरस्य हिड्गुलक पुज्जसम्भृतकन्दरसादृश्यादति कृष्णवर्णमहाविशालशरीरस्याञ्ज भाग म्यान से निकाली हुई तलवार के समान तीक्ष्ण थी । पतलि थी । चचल थी । रस मे अतिलालसावाले होने के कारण उन से निरन्तर लार वह रही थी । रस के आस्वादन में वे अनुरक्त थे । च चल होने के कारण वे कप रहे थे | और मुख से बाहिर निकले हुए थे । तात्पर्यइस की जीभ बहुत लबी थी । ( अवयच्छिय महल्ल विगयनी भच्छ लाल पगल तरत्ततालय, हिंगुलुयसगमकदर विलबअजणगिरिस्स अग्गिजालुग्गिलतवयण) तालु इस का मुख के फाडते समय दिखलाई पडता था । महा विकराल था । बीभत्स था । लार से गीला हो रहा था और लाल था । इसका मुख अजनगिरि (काला पर्वत ) के हिंगुलक से भरे हुए कदा रूप बिल के તેમાથી સતત લાળ તેની જીભના અને આગળના ટેરવા મ્યાનમાથી જેમ તીક્ષ્ણ હતા, પાતળા હતા ચંચળ હતા અને કરવા માટે અત્યંત લાલુપ તેમજ આતુર હાવા બદલ ટપકયા જ કરતી હતી તેઓ રસાસ્વાદમા અનુરકત હતા ચ ચળ હોવાને લીધે તે ધ્રૂજીરહ્યા હતા, અને મેથી બહાર નીકળી રહ્યા હતા મતલ! એ છે કે તેની જીભ ખૂબ લાખી હતી ( अवयच्छियमहल्लवि गायत्री भन्उलाळप गलत रत्ततालय, हिंगुलुपसगव्भ कदरविल अजणगिरिस्स अग्गिजालुग्गिलतवयण ) અહાર કાઢેલી તલવારની વિષયના રસેસને ગ્રહણ મે પહેાળુ કરતી વખતે તેનુ તાળવું દેખાતુ હતુ તે ખીભત્સ હતુ લાળથીભીનુ થઈ કહ્યુ હતુ અને લાલચેાળ હતું તેનુ મે1 અજગર ( કાળા પર્વત ) ના હિગળાથી ભરેલી કદરાના દર જેવું હતુ તે મડું વિશાળ અને
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy