SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ०८ अङ्गराजचरितनिरूपणम् ३३१ दानादिकर्मसु तथा - सरसरक्तचन्दन दर्दर पञ्चाङ्गुलितलेषु सरसरक्तचन्दनस्य दर्द-रेण चपेटाऽऽकारेण पञ्चाङ्गुलितलेषु करतलाङ्कनेषु दत्तेषु परीधानीयेषु 'उत्तरीयेषु वस्त्रेषु च सरसरक्तचन्दनानुलिप्त करतलमुद्रणेषु कृतेपित्यर्थ' । अनूत्क्षिप्ते=अनुपवात् ऊर्ध्वक्षिप्ते धूपे गुग्गुलादि वृमे कृते सति, पूजितेषु = धूपादिना समानितेषु समुद्रवातेपु समुद्रसम्बन्धिपवनेषु, तथा ससारितेषु स्थानान्तरादानीय यथोचित स्थाने निवेशितेषु वलय नाहुषु दीर्घ काष्ठरूपेषु बाहुपु, तथा उच्छ्रितेषु उर्ध्वमुखम स्थापिते सितेषु शुक्षु ध्वजायेंपु पताकाग्रेषु तथा-पटुमवादितेषु पटुभिः पुरुपै: प्रवादितेषु यद्वा-पटु यथा भवति तथा मत्रादितेषु तूर्येषु वाद्येषु तथा जयिकेषु जयकार केषु सर्पशकुनेषु = वायसरुतादिषु तथा - गृहीतेषु = प्राप्तेषु राजवरशासनेषु = समुद्रयात्रार्थ चम्पानगरीभूपस्याऽऽज्ञापत्रेषु तथा महोत्कृष्टसिंहनाद धूसि, इस समुद्दवाण्सु ससारियासु वलयवाहासु, उसिएस सिएसुझयग्गे, पडुप्पवाडएसु तूरेसु, जडएसु सव्वसउणेसु गरिएस रायवर सासणे ) इसके बाद पुप अक्षत दानादिक कर्म जब समाप्त हो चुका, परिधानीय वस्त्रो पर सरस रक्त चंदन के चपेटाकार से हाथे जय लगाये जा चुके, गुग्गुल आदि धूप अग्नि में डालकर जब उस का धूम किया जा चुका समुद्रीय हवाए जन धूपादि प्रदान द्वारा पूजित की जा चुकी दीर्घ काष्ट रूप वलय ( पतवार ) स्थानान्तर से लाकर जब यथोचित स्थान पर रखे जा चुके, शुभ्र ध्वजाओ के अग्रभाग जब उर्ध्वमुख कर अवस्थापित हो चुके, चतुर बजाने वालो के द्वारा जब अच्छी तरह बाजे बजाये जा चुके जय कारक वायसरुतादि रूप सर्व शकुन जब अच्छी तरह से हो चुके और समुद्र यात्रा करने का आदेश पत्र जन चपा नगरी के राजा का प्राप्त हो चुका तब (महया उकिमी अणुक्तिसि धूवसि पूइएस समुद्दवारसु ससारियासु वलयवाहासु उसिएस सिएस झग्गे पडवाइस तरेसु जइएमु मन्त्र सउणेसु गहिएस रायवरसासणेस ) ત્યાર માદ પુષ્પ અક્ષત દાન વગેરે ની વિવિષે પ્રીથઈ ગઈ, પિરધાનીય વસ્ત્રો ઉપર સરસ લાલ ચદનના થાપા લગાવી લીધા, ગૂગળ વગેરે પ અગ્નિમા નાખીને ધૂપ કરી લીધા, ધૂપ વગેરે અર્પીને સમુદ્રના પવનાની અર્ચનાનુ કામ પુરૂ થઇગયુ, ખીજા સ્થાનેથી દી કાષ્ઠરૂપ વાય એટલે કે સૂકાન વગેરે વહાણુ ઉપર યથાસ્થાને મુકાઇ ગયા, શુભધ્વજાઓના અગ્રભાગ જ્યારે ઉર્ધ્વમુખતા રૂપે અવસ્થાપિત થઇ ગયા, કુરાળ વાજા વાળાએ વડે સરસ વાજા એ વગાડવાનુ કામ પતિ ગયુ, જય પમાડનારા કાગડા વગેરે પક્ષી એના માગલિક શબ્દો એટલે કે સારા શુકન થઈ ગયા અને ચ પાનગરીના રાજા પાનેથી સમુદ્રયાત્રા કરવાને પવાના “ આદેશ પુત્ર ” તેઓની પાસે આવી ગયા ત્યારે "
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy