SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ अनगारर्मामृतपिणी टीका अ० ८ प्रभावतीदेवी दोहदादिनिरूपणम् ૨૮૩ हे राजन् ! प्रभावती देव्या चतुर्दश शोभनाः स्वप्ना अवलोकिताः । तत्प्रभावाच्च क्रवर्ती वा तीर्थकरो वा भविष्यति । स्वप्नफल श्रुत्वा सा प्रभावती गर्भ सुखसुखेन वहमाना विहरति = आस्ते स्म || सू० १० ॥ मूलम् - तपणं तीसे पभावईए देवीए तिन्ह मासाणं बहुपडिपुन्नाणं इमेयारूवे डोहले पाउन्भूए-धन्नाओ णं ताओ अम्मयाओ जाओ णं जलथलयभासुरपभूषणं दसद्धवन्नेणं मल्लेणं अत्थुयपच्चत्थुयंसि सयणिज्जंसि सन्निसन्नाओ सपिणबन्नाओ य विहरति, एग च महं सिरीदामगड पाडलमल्लिय चपय असोग पुन्नाग नाग मरुयगदमणगअणोज्जकोज्जयपउरं परमसुहफासद रिसणिज्ज महयागंधद्बणि मुयंतं अग्धायमा - णीओ डोहल विर्णेति । तणं ती प्रभावती देवीए इमेयारूवं डोहलं पाउभूय पासित्ता अहासन्निहिया वाणमतरा देवा खिप्पामेव जलथलय० जाव दसद्भवन्नमल कुंभग्गसो य भारग्गसो य कुंभगस् रन्नो भवसि साहरंति, एगं च णं मह सिरिदामगड जाव मुयत जाव उवर्णेति, तएण सा पभावती देवी जलथलय जाव मल्लेणं जाव डोहल विणेइ, तपनं सा पभावती देवी पसत्थ के प्रभाव से इस के या तो कोई तीपंकर जन्म लेगा या कोई चक्रवर्ती । इस प्रकार स्वप्न का फल सुनकर प्रभावती बडी प्रसन्न हुई और उस ने आनंद के साथ गर्भ को धारण करते हुए सुखपूर्वक समय को व्यतीत किया । सूत्र "" १० ور • હે રાજન્ ! પ્રભાવતી દેવીએ ચૌદ ઉત્તમ ના જોયા છે, તેના પ્રભાવ થી એમના ઉરથી તેા તીથ કર જન્મલેશે કા કાઇ ચક્રવર્તી ! ” આ પ્રમાણે સ્વપ્ન ફળ સાભળીને પ્રભાવતી ખૂબજ પ્રસન્ન થઇ અને સુખેથી ગર્ભ ધારણ કરી ને સમય પપાર કરવા લાગી ॥ સૂર ૧૦ ॥
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy