SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ शाताधर्मकथासूत्रे " जहसेही त गुरुणा, जहणादजगो वह समणमघोय । जह चहुया तह भव्त्रा, जह सालिकणा तह वयाइ ॥ १ ॥” इति छाया - " यथाश्रेष्टी तथा गुरव:, यथाज्ञातिजनस्तथा श्रमणसघव । यथा वस्तथा भव्याः (श्रमणाः) यथा शालिकणास्तथा नतानि ॥ १ ॥ इति एव खलु हे जम्बूः ! श्रमणेन भगवता महावीरेण यावत् मोक्ष समाप्तेन सप्तमस्य ज्ञाताध्ययनस्यायम् = पूर्वोक्तः अर्थ = भार मक्षप्त =मरूपितः । ' इति ब्रवीमि इति पूर्ववत् ॥ इति श्री - विश्वविख्यात - जगनल्लभ-प्रसिद्धवाचकपञ्चदशभाषाक लिवळ लिवकलापाला पक - प्रविशुद्धगद्यपद्यनेकग्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहूच्छ प्रपतिकोल्हापुरराजमदत्त - 'जैनशास्त्राचार्य' पदभूपित - कोल्हापुरराजगुरु-पालब्रह्मचारि - जैनाचार्य - जेनधर्मदिया करपूज्यश्री - घासीलाटप्रतिविरचिताया ' ज्ञाताधर्मकथा ' सूत्रस्थानगारधर्मामृतव पिंण्याख्याया व्याख्याया सप्तममभ्ययन सपूर्णम् ॥ ७ ॥ २३४ र्गति रूप इस अनादि ससार कान्तार को पारकर देता है । कहा भी हैश्रेष्ठी के स्थानापन्न यहा गुरुजन हैं ज्ञातिजनों के स्थानापन्न श्रमण सघ है, बधुओं के स्थानापन्न भव्यजन है और शालिकणों के समान पाच महाव्रत है । इस प्रकार हे जयू ! मुक्ति को प्राप्त हुए श्रमण भगवान् महावीर ने इस सप्तम ज्ञानाध्ययन का पूर्वोक्त अर्थ प्ररूपित किया है। ऐसा मैं तुम से कहता हूँ । श्री जैनाचार्य जैनधर्म दिवाकर श्री घासी लालजी महाराज कृत " ज्ञाताधर्मकथासूत्र " की अनगारधर्मामृतवर्षिणी व्याख्या का सातवा अभ्ययन समाप्त ॥ ७ ॥ I સ સાર કાતાર ( જગલ) ને પાર થઈ જાય છે અહી શ્રેષ્ઠીના સ્થાને ગુરુ જના છે. જ્ઞાતિજનેાના સ્થાને શ્રમણસ ઘ છે. સગાવહાલા એના સ્થાને ભ જના છે અને શાલિકા ના સ્થનિ પચમહાવ્રત છે આ રીતે હે જમ્મૂ ! મુક્તિ મેળવેલા શ્રમણ ભગવાન મહાવીરે આ સાતમા જ્ઞાતા ધ્યયનના અપૂર્વોક્ત રૂપે નિરૂપિત કર્યાં છે. આમ હું તમને કહી રહ્યોછુ શ્રી જૈનાચાય જૈનધમ દિવાકર શ્રી ધામીલાલજી મહારાજકૃત ‘જ્ઞાતાધમ થાડગ’ સૂત્રની અનગાર ધર્મોમૃતવણી વ્યાખ્યાનુ સાતમ્ અધ્યયન સમાપ્ત ગા
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy