SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिण टोका अ० ७ धन्यसार्थवाहचरितनिरूपणम् २३३ आमच्छनीया यावत् सरकार्यवर्द्धिका प्रमाणभूता 'ठवेड ' ' स्थापयति= सर्व कुटुम्पाधिष्ठात्रीत्वेन ता नियोजयतीत्यर्थ. । एवमेव हे श्रमणाः ! आयुष्मन्तः । पोऽस्माक श्रमणोवा श्रमणीवा प्रत्रजितः सन् विहरति यदि पञ्च च तस्य महानतानि सवर्द्धितानि भवन्ति स खलु इहभवे एव चहूनां श्रमणाना ४= चतुर्वि सघस्य अर्चनीयः - यारत् चातुरन्त संसारकान्तार atsapp व्यतित्र जिष्यति = पारयिष्यति यथा च सा रोहिणिका = अन्यसार्थवा हस्य चतुर्थी पुत्रनधू । उक्तञ्च " , गृह वर्ग के समक्ष अपने कुटुम्न के अनेक कार्यों में यावत् रहस्यों में पूउने योग्य यावत् समस्त कार्यों में प्रमाणभूत उसे बना रहा है। तथा सपूर्ण कार्यों की पढाने वाली उसे मान रहा है कारण इस का केवल यही है कि धन्य सार्थवाह ने उस रोहिणिका को अपने सम स्त कुटुम्ब की अधिष्ठात्री बना दिया । (एवामेत्र समाणाउसो ! जाव पच य से महत्वया सर्वाडिया नघति सेण इह्भवे चेव वटुण समणाण ४ अच्चणिजे जाच चीईवहस्सइ जहाब सा रोहिणिया एव खलु जवू ! समणेण भगवया महावीरेण सत्तमस्स नायज्झयणस्स अयम पनन्ते तिमि ) इस तरह हे आयुष्मन्न श्रमणो ! जा हमारा श्रमण तथा श्रमणीजम दीक्षित होता हुआ अपने पत्र महाव्रतों को बढाता रहता है वह रोहिणिका की तरह हम भरमें ही अनेक श्रमण आदि महोनु भावों द्वारा तथा चतुर्विध संघ द्वारा अर्चनीय आदि होता हुआ चतु એની સામે પેાતાના કુટુંબની ધણી ખાખતામા યાવત બીજી પણ ઘણી રહે સ્યની મહત્તવપૂર્ણ વ તેામા તેની સલાહ લઈને તેને પ્રમાણ ભૂત બનાવી રહ્યો છે તેમજ રાહિણિકાને તે બધા કામેાને સપૂર્ણ રીતે પાર પાડનારી માની રહ્યો છે. કેમ કે ધન્યસાર્થવાહે ? હિણિકાને પોતાના આખા કુટુબની અધિષ્ઠાત્રી બનાવી દીધી છે ( एवामेव समाणाउसो' जाव पचय से महन्त्रया सर्वाडिया भवति से पाइह भवे चेव वहुण समणाण ४ अन्वणिज्जे जार बीई इस्सर जहान सा रोहिणिया एव खलु जत्रु ! समणेण भगवया महावीरेण सत्तमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते तिमि ) મા પ્રમાણે જ હું આયુષ્મન્ત શ્રમણે ! જે અમા શ્રમણ તેમજ શ્રમણીજન દીક્ષિત થઇને પેાતાના પચમત્રતાનુ વધન કતેા રહે છે-તે હિ ણિકાની જેમ આ જગતમા જ ઘણા શ્રમણ વગેરે મહાનુભાવે દ્વારા તેમજ ચતુર્વિધ સઘદ્વારા અચનીય હાય છે અને તે ચતુતિરૂપ આ અનાદિ ३०
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy