SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ अनगारत्रामृतवर्पिणी टोका म०७ धन्यसार्थवाहचरितनिरूपणम्- - - २११ हंता अस्थि । तएणं पुत्ता । मम ते सालि अक्खए पंडिनिनाएहि । तएणं सा उज्झिया धण्णस्त सत्थवाहस्स एयम? सम्म पडिसुणेइ, पडिसुणिता जेणेव कोट्ठागारं तेणेव उवागच्छइ, उवागच्छित्ता पल्लाओ पंचसालिअक्खए गेण्हई, गिहित्ती जेणेवं धपणे सत्थवाहे तेणेष उवागच्छइ, उवागच्छित्ता धपणं सत्यवाहं एवं वयासी एएणं ते पंचसालिअक्खए-त्ति कटु धपणस्स सस्थवाहस्स हत्थसि ते पंच सालि अक्खए दलयइ । तएणं धण्णे सत्थवाहे उज्झिय सवहसोवियं करेइ, करित्ता एवं वयासी-कि णं पुत्ता । ते चेव एए पंच सालि अक्खए उदाहु अन्ने । तएणं उझिया धणं सत्थवाहं एवं वयासीएवं खलु तुम्भे ताओ । इओ अईए पंचमे संवच्छरे इमस्स मित्तनाइ० चउण्ह य सुण्हाणं कुल० जाव विहराहि । तएणं अह तुम्भं एयम, पडिसुणित्ता ते पंचसालिअक्खए गेहामि, गिण्हित्ता एगंतमवकमामि। तएणं मम इमेयारूवे अज्झथिए जीव समुपजित्था-एव खलु तायाण कोटागारसि० जाव सकम्मसपउत्ता जाया, त ण खलुताओ ते चेव पंच सालिअक्खएं एएण अन्ने । तएणं से धपणे उझियाए अतिए एयमह सोच्चा णिसम्म आसुरुत्ते जाव मिसिमिसेमाणे उन्झितिय तस्स मित्तणाइ० चउण्हे य सुहाणं कुलघरवग्गस्स य पुरओ तस्स कुलघरस्से छारुज्झियं च छौंणुज्झिय च कयवरुज्झियं चं समुच्छियं च सम्मच्छियं च पाउवदाइं च पहाणोवदाई च बाहिरपेसणकारि ठवेइ।
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy