SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ २०० प्रांताधर्मकपा ततस्तदनतर खलु ते कोम्भिकपुरपाः रोहिण्या; एतमर्थ शाल्यक्षतसब धनरूपमर्थ प्रति शृण्वन्ति-रोहिणी कथनानुसारेण स्वीकुर्वन्ति स्वीकृत्य च तान् पञ्च शाल्यक्षतान् गृहन्ति गृहीत्या चानुपण क्रमेण सरक्षन्ति सगोपायन्ति, 'वि हरति ' आसते । ततस्तदनतर ते पौटुम्बिका पुस्पाः प्रथममापि महा दृष्टिकाये निपतिते सति पुरक केदार सुपरिवर्मित शालियपनयोग्य कुर्वन्ति कृत्वा च तान पच शाल्यक्षतान् उपन्ति द्वितीयमपि तृतीयमपि द्वित्रिवार 'उक्खय निहए' उत्खात निहतान् मूलस्थानादुरपाट्य अन्यत्र स्याने समारोपितान कुर्वन्ति कृत्वा वाटिका परिक्षेप दुर्वत्ति कृत्वा च आनुपूठा अनुक्रमेण-सरक्षन्तः-सम्यक रक्षा कुर्वन्तः सगोपायन्तः सवर्धयन्तो रिहरन्ति ॥ सू० ५ ॥ उसे घेर दो-और घेर कर उस की रक्षा करो-उपद्रवों से उसे बचावो इस प्रकार क्रमशः इन शालि अक्षतो को तुम रोग बढाओ । (तण्ण ते कोडुपिया रोहिणीए एयमह पडिसुणति ते पचसालिमक्खए गिण्हति गिपिहत्ता अणुपुब्वेण सारसेति स गोवति विहरति) रोरिणिका के इस शालि अक्षत वर्धनरूप अर्थ को उन कौटुम्निक पुरुषों ने स्वीकार कर लिया और उन पाच शालि अक्षतों को उससे ले लिया। लेकर रोहिणीका के कहने के अनुसार क्रमश. उन सब ने रक्षा की और उप द्रवों से उन्हें बचाया।। । (तएण ते कौडुपिया पढमापाउससि महा बुद्धिमायसि णिवइयसि समाणसि खुड्डीय केयार सुपरिकम्भिय करंति, करिता ते पच सालि अक्खए ववति दुच्चपि तच्चपि उक्खय निए करेंति, करित्ता वाडि परिक्खेव करेंति, करित्ता अणुपुब्वेणं सारक्खेमाणा सगोवेमाणा सब. પ્રમાણે તમે તે વાવેલા શાલિકની વિવિધ રીતે સંભાળ પૂર્વક રક્ષા કરતા ५२ता तसानु न । (तएण कोडु बिया रोहिणीए एयमट्ठ पडिसुण ति ते पच जालि अक्सए गिह ति गिहित्ता अणुपुत्वेण सारक्खे ति स गोवति विहर वि) હિણીના–રાલિકના , વર્ધન માટેના બધા સૂચને કૌટુંબિક પુરુષોએ વીકાર્યા, અને પાચે શાલિકોને તેમની પાસેથી લઈ લીધા - લઈને હિણીની સૂચના મુજબ શાલિકણે ની તેમણે ઉપદ્રથી રક્ષા કરી છે (तएण ते कौडु पिया पढमापाउस सि महाबुढिहाय मि णित्रयसि समाण सि खुड्डीय फेयार सुपरिकम्मिय करे ति, करिचा ते पसालि अखए वत्र ति दुच्च पि तच्च पि अक्सए निहए करे ति, करित्ता वाडिपरिक्खेव करे ति करिचा अणुपुत्वेण सारक्खेमाणा सगोवेमाणा सवढेमाणा विहर ति) १) जना
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy