SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवपिणी टीका अ. ५ शैलकराजचरितनिरूपणम् १२१ स्थान, तत्रैवोपागन्उति. उपागत्य सिंहासने 'सन्निसन्ने' सनिपण्ण =उपविष्टः ।तत खलु स शैलको राजा पान्थकप्रमुग्वाणि पञ्चमन्त्रिशतानि पञ्चशतसल्यकान् पान्थकादीन् मन्त्रिण शब्दयतिआहयति, शब्दयित्वा आहृय एव वक्ष्यमाणप्रका रेण, अवादीत्-एव सलु हे देवानुपियाः ! मया शुकस्य-शुकनाम्नोऽनगारस्या. न्तिके समीपे धर्म =श्रुतचारिवलक्षण ‘णिसते' निगान्तः अतः, सोऽपि च “धर्मः' इच्छिए ' इटवान्छितः, 'पडिन्छिए ' प्रतीप्सिता ग्रहीतुमभिलपितः 'अभिरुइए ' अभिरचितःप्रत्यात्मप्रदेशे रचिविषयीभूतः, अह खलु हे देवानुमिया ! 'ससारभयउबिग्गे' समारेभयोद्विग्न जन्मजरामरणेष्टवियोगानिष्टसयो गादिभयोद्विग्नः सन् यापद् प्रवजामिन्दीमा हिप्यामि । हे देवानुपिया. ! यूय किं करिष्यय किं व्यवमायिष्यथ कीदृश व्यवसायमुद्यम करिष्यथ, किंवा युप्माक 'हृदययेप्सित इति, भवता मनोगतोविचार कीदृशो वर्ततो इत्यर्थ । ततः खलु ते पविसित्ता जेणेव सए गिहे जेणेव बाहिरिया उद्यानसाला तेणेत उवागच्छ, उवागचित्ता सीहासणे सन्निसन्ने, तएण से सेलए राया पथगपामोस्खे पचमतिमए सद्दावेह) शैलक राजा के इस प्रकार के विचार सुन कर शुक अनगार ने उनसे कहा-यथा सुख-अर्थात् शुक-अनगार की हम तरह दीक्षा ग्रहण करने मे अनुमति प्राप्त कर शैलक राजा वहा से शैलक पुर नगरमे आये। आकर वे जहा अपना घर और जहाजपनी बाहिर उपस्थानशाला सभास्थान-था वहा गये-वहा जाकर उन्होंने सिहासन पर बैठकर पांचसौ पायक प्रमुख मत्रियों को बुलाया-(सदावित्ता एव वयासी-एव खलु देवाणुपिया मए सुयस्स अतिए धम्मे णिसते से विय धम्मे इच्छिए पडिचिए, अभि रुहए अहण देवाणुप्पिया! समारभय विग्गे जाव पन्चयामि तुम्भे ण सित्ता जेणेव मए गिहे जेणेव बाहिरिया अदानसाला तेणेव उवागच्छइ, उचागरिउत्ता सोहासणे सन्निसन्ने, ताण से सेलए राया पथगपामोक्खे १नमतिसा सदावेइ) સૈવિક રાજાના આ જાતના વિચારો સાંભળીને શુઝ અનગારે તેમને કહ્યું-- યથાસુખ ” એટલે ક ત બને જેમાં મુખ મળે તે કરે શુક પાકની દિક્ષા ગ્રહણ કરવા માટેની અનુમતિ મેળવીને ફૌલક રાજા ત્યાથી તૈલકપુર નગ ૨માં આવ્યા ત્યાં આવીને તેઓ સીધા પિતાના મહેલની અંદર ઉપસ્થાન ગાળ એટલે કે સભાન હતું ત્યાં પહોચ્યા ત્યાં જઈને તેમણે સિંહાસન ६५२ मेभान पाय 146 प्रभु भत्रामाने मोसाव्या (सहावित्ता एय पयासी एव गट दवाणुपि । मए सुयस्त अतिए एम्मे णिसते से चिपसे इन्छिए पडिन्छिा अभिरडा अह or पाणुपिया ! मसारभर उठिगे जार पर. मा १६
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy