SearchBrowseAboutContactDonate
Page Preview
Page 1115
Loading...
Download File
Download File
Page Text
________________ arraigadfort टी० अ० १३ नन्दमणिकारभवनिरूपणम् ७८५ स्वल मम धर्माचार्याय श्रमणाय भगवते महावीराय यावत् सिद्धिगतिनामधेय स्थान समाप्तुकामाय, पूर्वमपि = पूर्वभवेऽपि च खलु मया श्रमणस्य भगवतो महावीरस्यान्तिके रथूलः प्राणातिपातः त्यारयात यावत्-स्थूलः परिग्रहः प्रत्याख्यातः यावत्करणात्-स्थूल' मृपानादग्धूलादत्तादान - वृल-मैथुन - प्रत्याख्यान बोध्यम्, तद्इदानीमपि=अस्मिन् भनेऽपि तस्यैवान्तिके सर्व प्राणातिपात प्रत्याख्यामि यात् सर्व परिग्रह प्रत्याख्यामि यावज्जीवम्, यदपि च खलु इद शरीरमिष्टं कान्त यावत् मा स्पृशन्तु रोगातङ्का, एतदपि शरीर खलु ' चरिमेहिं ' चरमै := अन्तिमैः 'उसासे' ऊन्छवासैः प्राण निर्गमै 'पोमिरामितिकष्टु' व्युत्सृजामिति पाणावाय पच्चाखामि जाव सन परिग्गह पच्चक्खामि जाव जीव सव्व असण ४ पच्चम्ग्वामि जाव जीव ज पि य ण हम सरीर इट्ठ कत जाव मा फुसतु एयपिण चरिमेहिं ऊसासेहिं चोसिरामि ति कड वोसिरइ ) यावत् सिद्धि गति नामक स्थान को प्राप्त हुए अर्हत भगवतों को मेरा नमस्कार हो, यावत् सिद्धि गति नामक स्थान को प्राप्त करने की कामना वाले मेरे धर्माचार्य, श्रमण भगवान् महावीर को मेरा नमस्कार हो । पूर्वभव में भी मैंने स्थूल रूप से प्राणातिपात कां परित्याग श्रमण भगवान् महावीर के समीप किया था । इसी तरह स्थूल मृषावाद का स्थूल अदत्तादान का स्थूल मैथुन को, एव स्थूल परिग्रह का भी प्रत्याख्यान किया था । ये स्थूल मृपावाद आदि यावत् शब्द से यह गृहीत हुए हैं तो अब इस भव में भी उन्ही के समीप सर्व प्राणितिपात यावत् सर्व परिग्रह का यावज्जीव प्रत्याख्यान करता हूँ | तथा अशन, पान, स्वाद्य एव स्वाद्य रूप से चतुर्विध आहार का भी जीवन पर्यन्त परित्याग करता हूँ। तथा जो इष्ट, कान्त यह मेरा शरीर • पञ्चकखामि जानजीव जपि य ण इममीर इटुं कल जाव मा फुसतु एयपि घरिमेहि वोसिरामि त्ति कट्टु वोसिइ ) यावत् सिद्धिगति नाम स्थानने आत કરેલા અત ભગવતને મેં રા નમસ્કાર છે, યાવત્ સિદ્ધિ ગતિ નામક સ્થાનને મેળવવાની ઇચ્છા કરનાર મારા ધર્મોચાય શ્રમણ ભગવાન મહારને મારા નમસ્કાર છે. પહેલાના ભત્રમા પણ મે સ્થૂલ રૂપથી શ્રમણ ભગવાન મહાવીરની નજીક પ્રાણાતિપાતના પરિત્યાગ કર્યાં હતા આ રીતે જ સ્થૂળ મૃષાવાદનુ, સ્થૂલ અદત્તાદાનનું, સ્થૂલ મૈથુનનુ, અને સ્થૂલ પરિગ્રહનુ પણ મે પ્રત્યાખ્યાન કર્યુ હેતુ સ્થૂલ મૃગવાદ વગેરે અહી યાવત્' રાખ્યું વર્ઝ સગૃહીત થયા ત્યારે હવે હું આ ભવમાં પણ તેમની નજીક સર્વ પ્રાણાતિપાત યાવત સર્વ પિર ગ્રહનુ મૃત્યુ સુધી પાખ્યાન કરૂ છુ તેમજ જે ઈષ્ટ, કાત આ મારૂ શરીર છે કે જેના માટે મારા મનમા આ જાતના વિચાર। હતા કે એને કાઇ પણ
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy