________________
मनगारधर्मामृतापिणी टी० अ० १३ नन्दमणिकारभवनिस्पणम् ७४७ भृतिः पान्यादिरूप पारिश्रमिकम् , मक्तम्-मोदनादिरूप वेतन-प्यकादिरूप परिश्रमिकम् , एतेपा द्वन्द्वे भृतिभक्तवेतनानि, दत्तानि भृतिमभक्तवेतनानि येभ्यस्ते तथोक्ता पुरुषाः 'तालायरसम्म ' तानाचकमन्नादि सम्बन्धिक गीतवादिवादिकर्म कुर्वाणा विहरन्ति तिष्ठन्ति स्म ! अब च-राजहरिनिर्गतः वायुसेवनार्य राजगृनगराद् वहिनिम्मत व बहुजनो-जनसमुदायः 'जस्य ' यत्र चित्रसभायामागत्य तेषु पूर्वन्यस्तेपु-पूर्वम्यापितेषु नासनशयनेषु कश्चित् ' सनिसनाय ' सनिपण्णः उपविष्टः, कश्चित् — सत्यद्यो य ' सत्यत्तश्च शयितः, कश्चिद कारकों को यारत भृति, भक्त एव वेतन देकर तालचर कर्म करने घालों को भी नियुक्त कर रखा था। जो गान नृत्य कर्म करते हैं वे नट हैं । जो केवल अग विक्षेप मात्र से ही नृत्य क्रिया प्रदर्शित करते हैं वे नृत्त हैं । धान्यादि रूप पारिश्रमिकका नाम भृति, ओदनादिरूप पारिश्रमिक का नाम मक्त एवं नगढी पैसा रूप्प आदि रूप परिश्रमिक का नाम वेतन हैं। नदादि सम्बन्धी गीतनृत्य बादिव आदि कर्म को जो करते हैं उनका नाम तालचर है। तरले आदि जाने वाले व्यक्ति तालाचरो में हैं। (रायागिविणिग्गओ य जत्य यजणो तेसु पुन्चन्नत्ये सु आसणसयणेलु सनिसनो य सतुयट्टो य सुणमाणो य पेच्छमाणो य माहेमाणो य सुह सुहेण विदरड) राजगृह नगर से वायु सेवनघूमने के लिये निकले हुए अनेक जन उस चित्र सना में आते उनमें कितनेक जन वहा पूर्वन्यस्त उन आसन शयनों पर बैठ जाते, और कितनेक जन सो जाते, कितनेक जन गीतवादित्रों को सुनते, कितनेक ભક્ત અને વેતન (પગાર) આપીને તેમજ બીજા પણ તાલચર કર્મ કર નારાઓની નીમણુંક કરી હતી જેઓ ગાન-નૃત્ય કર્મ કરે છે તેઓ નટ છે જેઓ ફક્ત આગ વિક્ષેપ માથી જ નૃત્ય કરે છે તેઓ નૃત્ત છે મહેનતાણાના રૂપમાં ધાન્ય વગેરે આપે તે ભૂતિ મહેનતાણાના રૂપમાં ઓદન (રાધેવા ચોખા) વગેરે આપે તે ભક્ત અને રોકડા નાણું ચાદી વગેરેના નિકડા મહેનતાણા બદલ આપે તેને વેતન કહે છે નટ વગેરેની ગીત, નૃત્ય, વાછત્ર વગેર કર્મ કરનારાઓ “ તાલચર’ છે તબલા (નરઘા) વગેરે વગાડનારા માણસો તાલय। छे (रायगिह विणिग्गआ य जत्य रहनणो तमु पुटान्नावसु आक्षणसय णेसु सनिसनो य स तुयट्टो य सुणनाणा य पे-माणो य साहेमाणो य सह सुहेण विहरइ ) Armys नगरना ।। ३२१ा भाट नासा ! भारसा ચિત્રસભામાં આવતા અને તેમાથી કેટલાક માણો તે પૂર્વે મનાવડાવેલા આસને શયને ઉપર બેસી જતા અને કેટલાક સૂઈ જતા, કેટલાક ગીત,