SearchBrowseAboutContactDonate
Page Preview
Page 1042
Loading...
Download File
Download File
Page Text
________________ ७४२ माताधकथा नालानि यस्या सा तथा । 'बहुप्पल्पउमकुमुपनलिणसुभगसोगधियपुडरीय महापुडरीयसयपत्तमहस्सपत्तपफुटकेसरोववेया' बहुत्पलप कुमुदनलिनसुभगसौग धिक्रपुण्डरीफमहापुण्डरीकशतपत्रसहस्रपनमफुटकेशरोपपेता-पहनि = वहविधानी उत्पलानि पद्मानि च-सामान्यक्रमलानि कुमुदानि-चन्द्रविकासिमलानि नलि नानि-विशिष्टगन्धयुक्तकमलानि सुभगानि-मुन्दराणि सौगन्धिकानिस भ्यावि कासिकमलानि, पुण्डरीकाणिश्चतकालानि, महापुण्डरीकाणि-महाश्वेतरुमलानि, शतपत्राणि शतदलकमलानि सहस्रदलकमलानि, कीरशानि एतानि ? इत्याहमफुल्लकेशराणि-विकसितकेशराणि, तैरुपपेता-व्याप्ता । 'परिहत्यममतमतच्छ प्पयअणेगमउणगणमिहुणनियरियसछुनइय महुरसरनाइया' परिहत्थनमन्मत्तपट पदानेकशनगणमिथुनश-दोन्नतिकमधुरस्वरनादिता- 'परिहत्य' इतिदेशीशब्दो ऽयम् , परिहत्था 'अचुराः, भ्रमन्तः=इतस्ततो विचरन्तः मत्तामकरन्दपानो न्मत्ताः पडूपदा -भ्रमरास्तेपाम् , तथा-अनेकेपास्ननाविधानां शकुनगणानाहससारसादिपक्षिसमूहानां मिथुनाना-युगलरूपाणां शब्दोन्नतिका उत्कृष्टयुक्ता ये मधुरस्वरःतै नादिताशब्दायमानेत्यर्थ मासादीया, दर्शनीया, अभिरूपामतिरूपा-अत्यन्तरमणीयेत्यर्थः ॥ सू०२ ॥ कमल दल कमल कद और कमल नाल सदा जल से अन्तरित हो रहे थे। यह अनेक प्रकार के विकसित केशरों वाले उत्पलों से, कमलों से, चन्द्रविकाशी कुमुदो से, विशिष्ट गध वाले कमलों से सन्या विकाशी सुन्दर सौगधिको से श्वेतकमलो से, महा पुण्डरीको से, शतपत्र वाले कमलों से और सरस्न पत्र वाले कमलो से आच्छादित हो रही थी। इधर भ्रमण करते हुए अनेक भ्रमरो के कि जो मकरद पोन से उन्म त्त बन रहे थे, तथा नाना प्रकार के पक्षिगणों के-हस, सारस आदि पक्षि समूह के-युगलों के उत्कृष्ट शब्द युक्त मधुर स्वरों से वाचालित હતુ, ગભીરહતું અને અનુક્રમે નિષ્પન્ન કરવામા આવ્યુ હતુ આમાં કમળદલ, કમળ કદ, અને કમળનાળ હમેશા પાણીથી ઢંકાયેલા (અતરિત) રહેતા હતા આ વાવ ઘણી જાતના વિકસિત કેશવાળા ઉ૫લોચી, કમળોથી, ચ દ્રવિકાસી કુમુદેથી વિશિષ્ટ સુગધવાળા કમળાથી, સધ્યા વિકાસી સુદર સૌગ પિકેથી સફેદ કમ ળેથી, મહા પુડરીકેથી, શતપત્રવાળા કમળાથી અને સહસ ( હજાર) પત્ર વાળા કમળથી ઢંકાયેલી હતીઆ વાવ મકર દ (પુષ્પરસ)ને સ્વાદ લઈને ઉન્મત્ત થઈ ગયેલા આમતેમ ઉડતા ઘણા ભમરાઓના તેમજ ઘણી જાતના પક્ષીઓના હસ, સારસ વગેરે પક્ષી સમૂહને પક્ષીયુગના ઉન
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy