SearchBrowseAboutContactDonate
Page Preview
Page 1029
Loading...
Download File
Download File
Page Text
________________ ७३५ भनगारधर्मामृत पिणी टीका अ० १३ नन्दमणिकारभववर्णनम् एव खलु हे गौतम ! इहैर जम्बूद्वीपे द्वीपे भारते वर्षे राजगृह नगर, गुणशिलक चैत्य, श्रेणिको राजाऽऽसीत् । तत्र खलु रामगृहे नगरे नन्दनामा मणि कारश्रेष्ठी आढयो दीप्तोऽपरिभूतः परिवसति । तस्मिन् काले तस्मिन् समये हे गौतम ! अह तर राजगृहे समवसृतः परिपन्निर्गता श्रेणिको राजा निर्गतः । ततः खलु स नन्दो मणिकार श्रेष्ठी अस्याः कथाया लव्यार्थः सन् स्नात. पादचारेण= पादाभ्यामेव न तु स्थाश्वादि यानेन · जाव पज्जुवासइ ' मम वन्दनार्थमागतो वन्दित्वा नमस्यित्वा च यथास्थानमुपविश्य पर्युपास्तेरम । नन्दः नन्दमणिकारश्रेष्ठी में = श्रुतचारित्रलक्षण श्रुत्वा श्रमणोपासक = श्रावको जातः । ततः खलु अह ( महावीरस्वामी ) राजगृहात् प्रतिनिष्क्रान्तो वहिर्जनपद पत्ता किण्णा अभिसमन्नागया? एव खलु गोयमा । इहेव ज बूद्दीवे दीवे भारहे वासे रायगिहे नयरे गुण सिलए चेइए सेणिए राया तत्थणं रायगिहे नयरे णदे णाम मणियारसेही अड्डे दित्ते०) गौतम स्वामी प्रभु से पूछते हैं भदत ! दर्दुर देव ने वह दिव्य देवद्धि और दिव्य देव शुति किस प्रकार से उपार्जितकी, किस प्रकार से अपने आधीन की और किस प्रकार उसे अपने भोग के विषय भूत बनाई ? प्रभु ने कहा गौतम ! तुम्हारे प्रश्न का उत्तर इस प्रकार है-इसी ज बूद्वीप नाम के द्वीप मे, भरत क्षेत्र में, रोजगृह नाम के नगर में गुण शिलक नाम का चैत्य यानगर के राजा का नाम श्रेणिक था । उस राजगृह नगर मे नन्द नामका मणिकार श्रेष्ठी रहता था। यह बहुत ही अढय-धन सपन्न-एव अपरि भूत-जनमान्य-या ( तेण कालेण तेण समएण अह गोयमा ! समोसढे, परिसा निग्गया, सेणिए, राधा णिग्गए, तण्ण से पदे मणि किण्णा अभिसमन्नागया ? एव खलु गोयमा ! इहेर जद्दीवे दोवे भारहे वासे रायगिहे नयरे गुणसिलए चेइए सेणिए राया तत्थण रायगिहे नयरे णदे णाम मणियारसेठी अड्रे दित्ते०) । ગૌતમ દવામાં પ્રભુને પૂછે છે કે હે ભદત! દર્દર દેવે તે દિવ્ય દેવર્ષિ અને દિ૫તિ કેવી રીતે મેળવી, કેવી રીતે પિતાને આધીન બનાવી અને કેવી રીતે તેને પિતાના ઉપગ ચગ્ય બનાવી? પ્રભુએ કહ્યું કે હે ગૌતમ ! તમારા પ્રશ્નનો ઉત્તર આ પ્રમાણે છે કે એ જ જ બુદ્વીપ નામના દ્વીપમા ભરત ક્ષેત્રમાં રાજગૃહ નામના નગરમાં ગુણશીલક નામે ચત્ય હતુ તે નગરના રાજાનું નામ શ્રેણિક હતુ તે રાજગૃહ નગરમાં નન્દ નામે મણિકાર શ્રેષ્ટિ હેત a माय-धनान-मपरिभूत-नभान्य (नगरमा पूछाता) | तेण कालेण तेण समएण बह गोयमा ' समोसढे, परिसा निगया, सेणिए
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy