SearchBrowseAboutContactDonate
Page Preview
Page 1026
Loading...
Download File
Download File
Page Text
________________ ७३० - - - माताधर्मकाज तस्य नगरस्य पहिर्भागे गुणगिलक नाम चैत्यमासीन् । तत्र भगवतो महावीररय समवसरण सजातम् । गगवर्शनार्थं परिपग्निर्गता । तस्मिन् काले तस्मिन् समये 'सोहम्मेकप्पे ' सौधर्मे कल्पे सौधर्मनाम्नि देवलोके दर्द रावतसके विमाने, सभाया सुधर्माया दर्दुरे सिंहामने दर्दुरो दर्दरनामको देव 'चउहि सामा णियसाहस्सीहि' चतसृमि सामानिकमाइसीमि चतुस्सहस्रसरयकैः-सामोनिक देवै., तथा 'चउहि अग्गग हसीहिं मपरिमादि चतरभिरग्रमहिपीमि सपरिपनि स्वस्व परिपत्साहितामिवतुः सरयकामिः पट्टदेवीमि. सपरित 'एव जहा मूरि पाभो जाब दियाइ भोगभोगाइ' भुजमाणो विहरह' एप यथा सूर्याभो राज प्रश्नीयमूत्र-सूर्याभदेवस्य वर्णन मोक्त तद्वदत्रापि गोद्धयम् , यावत्-दिव्यान् भोगभोगान् भुआनो विहरति ॥ मृ० १॥ वदना करने के लिये परिपद आयी और देशना सुनकर वापिस चली आयी (तेण कालेण तेण समएण सोहम्मे कप्पे ददुरवर्टिसप विमाणे सभाए सुहम्माए, दद्दुरसि सीहासणसि, ददुरे देवे चाहिं सामाणिय साहस्सीहिँ चाहिं अग्गमरिसीहिं सपरिसाहिं एव जरा सूरियाभो जाव दिव्वाइ भोगभोगाइ भुजमाणो विहरइ) उसी काल और उसी समय में सौधर्म नाम के देव लोक में दर्दरावतसक विमान में सुधर्मा सभा में दर्दुर सिंहासन पर दर्दुर नाम का देश चार हजार सामानिक देवो के एव अपनी २ परिपद सहित चार पट्ट देवियों के साथ सूर्याभदेव की तरह दिव्य काम भोगो का अनुभवन करता हआ बैठा था। राज प्रश्नीय सूत्र मे सूर्याभ देव का वर्णन यहा पर भी जानना चाहिये । सूत्र ॥१॥ બહાર ગુણશીવક નામે ચૈત્ય (જૈન દેરાસર) હતુ તેમાં ભગવાન મહાવીર આવ્યા પ્રભુને વદન કરવા માટે નગગ્ની પરિષદ આવી અને દેશના સાભળીને પાછી જતી રહી (तेण कालेण तेण समएणं सोहम्मे कप्पे दरवर्डिसए निमाणे समाए सुहम्माए, ददुरसि सीहासणसि, दद्दुरे देवे चउहि सामाणियसाहस्सीहि चाहिं अग्गम हिसीहि सपरिसार्हि एव जहा सूरियाभो जाव दिव्याइ भोगभोगाइ भुज माणो विहरइ) તે કાળે અને તે સમયે સૌધર્મ નામના દેવલોકમાં દદુર સિંહાસન ઉપર દર નામે દેવ ચાર હજાર સામાનિક દેવોની અને પિતા પોતાની પરિષદ સહિત ચાર ૫ટ્ટ દેવીઓ (પટરાણીઓ) ની સાથે સૂર્યામ દેવની જેમ દિવ્ય કામ સુખેને અનુભવને બેઠા હતા “રાજ પ્રશ્રીય સૂત્ર” મા સૂર્યાભ દેવનું વન કરવામાં આવ્યું છે અહીં પણ તે પ્રમાણે જ વણ ન જાણી લેવું જોઈએ | સૂ “\”
SR No.009329
Book TitleGnatadharmkathanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages1120
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy