________________
अनंगारधर्मामृतवपिणी टी० अ० १३ द१रदेववक्तध्यता
७३१ मूलम्-इमं च ण क्वलकप्प जवूदीव दीव विउलेणं ओ. हिणा आभोएमाणे२ जाव नट्टविहि उवदसित्ता पडिगए। जहा सूरियाभे । भतेति भगव गोयमे समणे भगव महावीरं वदइ णमसइ वदित्ता णमसित्ता एव वयासी-अहो णं भते । दद्दरे देवे महड्डिए महज्जुइए महावले महाजसे महासोक्खे महाणुभावे दडुरस्सण भते । देवस्स सा दिव्वा देवड्डी देवज्जुई कहिगयाकहि पविट्ठा गोयमा । सरीर गया सरीर अणुप्पविठ्ठा, कूडागारदिट्टतो। दरेणंभते । देवेणंसा दिव्वा देवड्डी देवज्जुई, किण्णा लद्धा किण्णा पत्ता किण्णा अभिसमन्नागया? एव खलु गोयमा । इहेब जबूद्दीवे दीवे भारहे वासे रायगिहे नगरे गुणसिलए चेइए, सेणिए राया। तत्थ णं रायगिहे णयरे णंदे णाम मणियारसेट्टी उड्डे दित्तेः । तेणं कालेणं तेण समएण अह गोयमा । समोसढे, परिसा णिग्गया। सेणिए राया णिग्गए तएण से णदेमणियारसेट्री इ. मोसे कहाए लछट्टेलमाणेण्हाए० पायचारेण जाव पज्जुवासइ। णदे धम्म सोच्चा णिसम्म समणोवासए जाए। तएणं अह रायगिहाओपडिनिक्खते बहिया जणवयविहार विहरामि, तए णसे णदे मणियारसेट्ठी अन्नया कयाइ असाहुदसणेण य अपज्जुवासणाए य अण्णुसासणाए य असुस्सूसणाए य सम्मत्तपजवेहि परिहायमाणेहि २ मिच्छत्तपजवेहि परिवमाणेहिरमिच्छत्त विप्पडिवन्ने जाए यावि होत्था तएणं नदे