SearchBrowseAboutContactDonate
Page Preview
Page 764
Loading...
Download File
Download File
Page Text
________________ ७४६ शाताधर्मकथाङ्गमन्त्र टीका--एवमेव अहो ! श्रमणायुष्मन्त' आयुष्मन्तः श्रमणाः ! योऽस्माकं श्रमणो वा श्रमणी वा० अत्र विन्दुसकेतादयमर्थोऽवगम्यते-आचार्योपाध्या यानामन्ति के प्रत्रजितः सन् विहरति, इति । यदि 'पंच य' अत्र य शब्दोऽप्यर्थकःपञ्चापि तस्येन्द्रियाणि गुप्तानि भवन्ति जाव' यावत् अत्र यावच्छब्दादयं पाठोऽनुसन्धेय:---- 'से णं इह लोए चेव वहणं समणाणं सावगाण य साविगाण य अञ्चणिजे बंदणिज्जे पूयणिजे पज्जुवासणिज्जे भवइ, परलोएवि च णं नो बहूणि हत्थच्छेधणाणि य कन्नच्छेयणाणि य नासच्छेयणाणि य एवं हिययउप्पाडणाणि वसणुपाडणाणि य उल्लंबणाणि य पाविहिड अणाइयं च णं अणवदग्गं दीहमद्धं चाउरंतसंसारक्रतारं वीइबास्सह' इति । ___ म खलु इह लोके चैव बहूनां श्रमणानां श्रमणीनां श्रावकाणां च प्राविकाणां च अर्चनीयः बन्दनीयः पूजनीयः पर्युपासनीयो भवति । परलोकेऽपि च खलु नो बहूनि हस्तच्छेदनानि च कर्णच्छेदनानि च नासाच्छेदनानि च 'एवामेव समाणाउसो' इत्यादि। टीकार्थ--(वामेव) इसी तरह (समणाउसो) हे आयुष्मन्त श्रमणो (जो अम्हं समणे वा समगी वा पंचय से दियाई गुत्ताइ भवंति जाव जहा से कुम्मए गुतिदिए) जो हमारा साधु अथवा सोध्वी जन आचार्य उपा ध्याय के समीप दीक्षित होकर विहार करता है यदि उसकी पांचो इन्द्रियाँ गुप्त है--तो वह यावत् गुप्तेन्द्रियकच्छप की तरह होता है। यहां यावत शब्द से इस पाठे का संग्रह किया गया है--वह इस लोकमें अनेक श्रमणों अनेक श्रमणियों, अनेक श्रावको और अनेक श्राविकाओं छारा अर्चनीय होता है, वंदनीय होता है पूजनीय होता है पर्युपासनीय होता है । नया परलोक में भी वह कर्णच्छेद हस्तच्छेद नासाच्छेद एचामेव समणाउसो' इत्यादि । टी -(एकामेव) मा शने (समणाउयो) आयुष्यमन्त श्रम!! जो अम्हं समणे का समणी वा पंचय से ईदियाउ' गुत्ताड भवंति जाव जहासें कुम्मए गुनिदिए) मभाग साधु साध्वी मायार्थ पाध्यायनी પાએ દીક્ષિત થઈને વિહાર કરે છે. જે તેની પાચે ઈન્દ્રિય ગુપ્ત છે, તે ગુપ્તેન્દ્રિય કાચબાની જેમ તે હોય છે અહી યાવત” શબ્દથી આ પાઠનો સંગ્રહ થયે છે-તે આ વનમાં ઘણાશ્રમાણે અને ઘણી શ્રમણીઓ વડે અર્ચનીય હોય છે, વંદનીય હોય છે, પઠું પાસનીય હોય છે, તેમજ પાકમાં તે હસ્તક, નાસાદ, હૃદત્પાદન,
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy