SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ ज्ञातार्मकथाङ्ग टीका -- तएण ते इत्यादि । ततः खलुतौ पापशृगालकौ तेन कूर्मकेण शनैःशनैरेकं पाद, 'णीणिय' नीतं वहिः प्रापितं पश्यतः । कर्मण शनैर्वहिष्कृतमेकं चरणं शृगालौ पश्यतः इत्यर्थः । 'ताए' तया लोकप्रसिद्धयाशृगाल संबन्धिन्या, 'उक्किया' उत्कृष्टया, 'गईए' गत्या 'विग्धं' शीघ्रं 'चवल' चपलं = चंचल, 'तुरियं' त्वरितं=त्वरायुक्तं 'चंडं' चण्डं= तीव्रं, प्रखर मित्यर्थः 'जवियं' जवितं = धावितं वेगिय' वेगित = वेगयुक्तं अत्र शीघ्रादयः क्रियाविशेषणानि यत्रैव स कर्मकस्तत्रैत्रोपागच्छतः। उपागत्य तस्य खलु कूर्मकस्य 'तं पायं' तं पादं नखैः 'आलु' पंति' आलुम्पतः = कृन्ततः, दन्तैः 'अक्खोडेंति' आस्फोटयतः = खण्डयतः, 'तओ पच्छा' ततः पश्चात् तदनन्तरं मांसं च शोणितं च ' आहारेंति' आहारयतः - आहार कुरुत ' =भक्षयतः । ७३६ 'तरण' ते पावसियाला' इत्यादि । टीकार्थ - - (एणं) इसके बाद ( ते पावसियाला) उन दोनों पापी श्रगालोने (ते ण कुम्मणं सणियं २ एवं पाय णीणिय पासंति) उस कूर्मके द्वारा धीरे २ एक चरण बाहिर निकाला हुआ देखा (पासितातार उary गई सिग्धं चवलं तुरियं चंडं जत्रिय वेगियं जेणेत्र से कुम्मए तेणेव उवागच्छंति) देखकर वे दोनों उस उत्कृष्ट गति से शीघ्र ही चपल - व चल-त्वरायुक्त होकर प्रखर रूप से बडे बेग से दौडे | सो जहाँ वह कच्छप था वहाँ पहुंच गये (उवागच्छिता तस्स णं कुम्मगस्तं पानखेहि आलुपंति दंतेहिं अक्खोडे ति) पहुंच कर उस कूर्म के उस पैर को नखों द्वारा छेदने लगे, दांतो द्वारा स्वण्ड २ करने लगे । (तओ पच्छा मंसं च सोणियं च आहारेंति) इसके बाद उसके मांस खाने लगे और शोणित पीने लगे (आहारिता तं कुम्मगं सव्वओ समंता 'तरणं ते पावसियाला' इत्यादि । टीअर्थ - - (तएां ) त्य२ शाह ( ते पावसियाला ) मने चाभी श्रगातोये (ते णं कुम्मणं सविं २ एवं पाणीषियं पातंति) ते प्रश्रणाने येऊ पग महाराढतां येो (पासित्ता ताए उक्किदाए गईए सिग्धं चवलं तुरियं चंड जनियं वैगियं जेणेत्र से कुम्मए तेणेव उनागच्छंति) नेतानी साथै जने શ્રૃગાલે ઉત્કૃષ્ટ ગતિથી શીઘ્ર ચપળ થઇ તે કાચખાની તરફ ધસ્યા અને કાચબાની पासे पोया (उवागच्छिता तम्स णं कुम्मगस्स तं पायं नखे हि आलुपंति दंतेहि अक्खोडे ति) पडोश्रीने अथमाना भगने नयोथी झडवा साग्या भने हांतोथी 583 !!! ४२वा साभ्या (तश्रीपच्छा मंसं च सोणियं च आहारे ति) त्यार पछी तेमनु जावा साग्या भने सोडी पीचा साया (आहारिता तं कुम्मगं सन्चओ મામ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy