SearchBrowseAboutContactDonate
Page Preview
Page 753
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ. ४. गुप्तेन्द्रियत्वे कच्छप गालद्रष्टान्त मूलम् ---तत्थ णं एगे कुम्मगे ते पावसियालए चिरंगए दूरंगए जाणित्ता सणियं २ एगं पायं णिच्छुभइ ॥ सू. ९ ॥ टीका--' तस्थ णं एगे' इत्यादि, तत्र खलु एकः कूर्मकस्तौ पापशृगालकी चिरं गतौ बहुकालाद् गतौ, दूरं गतौ 'जाणिवा' ज्ञाला शनैः शनैरेकं पादं 'णिच्छुमइ' निःक्षिपति बहिष्करोति. ॥ सू. ९ ॥ , मूलम् - तए णं ते पावसियाला तेणं कुम्मएणं सणियं २ एगं पायं णीणियं पासंति, पासित्ता ताए ऊक्किट्टाए गईए सिग्धं चवलं तुरियं चंडं जवियं वेगियं जेणेव से कुम्मए तेणेव उवागच्छंति, उवोगच्छित्ता तस्स णं कुम्मगस्स तं पायं नखेहिं आलुपंति, तेहि अक्खोडेति ततो पच्छा मंसं च सोणियं च आहारेति, आहारित्ता तं कुम्मगं सव्वओ समंता उव्वत्तति जाय नो चेत्र णं संचाइति जाव करेत्तए, ताहे दोचंपि अवकमंति, एवं चत्तारिवि पाया जोव सनियं २ गीवं णीणेइ, तरणं ते पापसियालगा तेणं कुम्मणं वीणियं पासति पासित्ता सिग्धं चवलं ६ नहेहि दतेहिं कवालं विहाडेंति, विहाडित्ता तं कुम्मग जीवियाओ ववगेवेति, ववरोवित्ता मंसं च सोणियं च आहारेति ॥ सू. १० ॥ ( ७३५ 'तत्थणं एगे कुम्मगे' इत्यादि । टीकार्थ--(तत्थ णं)वहां (एंगे कुम्मगे) एक कच्छपने ( ते पावसियालए) वे दोनों पाप श्रृगाल (चिरंगए ) वहुत समय हो चुका है ( दुरंगए ) बडी दूर चले गये होगें ऐसा ( जाणित्ता ) जानकर (सणियं २ एगं पायं बिच्छु भइ) धीरे धीरे अपना एक पैर बाहर निकाला ॥ नू. ९ ॥ 'तत्थ ण' एगे कुम्मगे, इत्यादि । अर्थ -- (तएण ) त्यां (एंगे कुम्मगे) मे अन्यमा (ते पादसियालए) पायी श्रृगालोने (चिरंगए) गहु वणत थयो छे. (दूरंगए) तेगो गत्यार सभी तो बहु दूर भता रह्या हुशे आम ( जाणिता) लगीने (सणियं सणिय एग पायं णिच्छुभइ) धीमे धीमे पोतानो मे या महार अढयेो ॥ सूत्र ॥
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy