SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ - ७०८ ज्ञाताधर्मकथानमन्त्र उक्त दृष्टान्तं दार्शन्ति के योजयति--- 'एकामेव' एवमेव सागरदत्तपुत्रवदेव 'समणाउसो' श्रमणायुष्मन्त = अहो आयुष्मन्तः श्रमणाः ! 'जो अम्हं' य अस्माकं निर्ग्रन्थो वा निग्रन्थोत्रा आचार्योसध्यायानां चान्तिके प्रत्रजितः सन्-गृहीतदीक्षः सन् पञ्चमहाव्रतेषु प्राणातिपातविरनणादिषु पञ्चसु महावतेषु यावत् पद्धजीवनिकायेषु पृथिवी कायादिषु पड् जोवनिकायेषु नैग्रन्थे प्रवचने-साधुमार्गे वा, 'संकिए' शङ्कितो भवति, एषु महाव्रतादिषु शङ्कावान् एतद महावतादिक सत्यं न वा इति, 'जाव कलुससमावन्ने' यावत् अत्र यावच्छन्देन-'कंखिए, वितिगिच्छासमान्ने' भेयसमावन्ने' इति वाच्यम् । तत्र 'कंविए' काङ्कितः अभ्य ताः संयमाराधनस्य फलं कदा भविष्यतीत्येव काडायुक्तः, विचिकित्सासमापन्न:-अस्य हुआ है। इस प्रकार विचार कर वह निराश चिन बन गया-यावत् आतध्यान में पड़ गया। इस दृष्टान्त को मूत्रकार अब दार्दान्तिक के साथ योजित करते हुए कहते है--एवामेव समणाउपो जो अम्हं निग्गयो वा निग्गंथी वा आयरिय उवज्झयाण अंतिए पबदए समाणे पंचमहत्व एमु छज्जीव निका रमु निग्गंथे पावयणे संकिते जाव कलुससमावन्न) इसी तरह सागरदत्त पुत्र की तरह-हे आयुष्मन्त श्रमणों ! जो हमारे निग्रंन्ध व निन्थी -- साध्वी-जन हैं वे आचार्य उपाध्याय के पास प्रबजिन होते हुए पव महावतों में छह जीवनिकायोंमें एवं निग्रन्थ प्रवचन में अथवा साधु मार्ग में शंकित होते हैं ये प्राणातिपात विरमणरूप पाच महोत्रत सत्य हैं कि नहि हैं इस प्रकारको जो शका करते हैं यावत शब्द से कांक्षित होते हैं-इस तप संयम आराधन का फल कब होगा इस प्रकार को कांक्षा से युक्त होते हैं, विचिकित्सा समापन्न होते हैंકરીને તે હતાશ થઈ ગયે અને આધ્યાન કરવા લાગ્યો. આ દૃષ્ટાન્તને સૂત્રકાર हवे टन्ति ३५मा ४ छ-(एकामेव समणाउसो ! जो अम्ह निग्गंधोका निग्गयी वा आयरिय उवज्झायण अंतिः पन्चइए समाणे पंचमहत्वएम छज्जीवनिकाएमु निग्गथे पावयणे संकिते जाव कलुससमावन्ने) मा प्रमाणे હે આયુમન શ્રમણ ! સાર્થવાહ સાગરદત્તના પુત્રની જેમ જે અમારા નિગ્રંથ કે નિગ્રંથી જન છે તેઓ આચાર્ય કે ઉપાધ્યાયની પાસે પ્રજિત થતા પચમહાવ્રતોમા, છે જીવનિકોમાં અને નિગ્રંથ પ્રવચનમાં અથવા તો સાધુ માર્ગમાં શક કરે છે, કે આ પ્રાણાતિપાત વિરમણ રૂપ પાચ મહાને સત્ય છે કે નહી? આ રીતે જેઓ શંકા કરે છે, કાશિત હોય છે- આ તપ અને આરાધનાનું ફળ અમને ક્યારે મળશે એવી આકાલા (ઈચ્છા) થી યુક્ત હોય છે, વિચિકિત્સા સમાપન્ન હોય છે– આ તપ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy