SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ. ३ जिनदत्त- सागरदत्तचरित्रम ६८१ यस्याः सा तथा चाप्यभवत् गणिकासहस्रस्याचिपत्यं कुर्वती यावद्विहरति ।। सू. ५ ।। मूलम् --तपणं तेसिं सत्थवाहदारगाणं अन्नया कयाइ पुव्वावरहकालसमयंसि जिमियत्तत्तरागयाणं समाणाणं आयन्ताणं चोक्खाणं परमसुइभूयाणं सुहासणवरगयाणं इमेयारूवे मिहोकहासमुळावे समुपज्जित्था, तं सेयं खलु अम्हं देवाणुपिया ! कलं जाव जलते विडलं असणं ४ उवक्खडावेत्ता तं विडलं असणं ४ धूव पुष्पगंधवत्थं गहाय देवदत्ताए गणियाए सद्धिं सुभूमिभागस्स उज्जाणस्स उज्जाणसिरिं पञ्चणुभवमाणाणं विहरितए तिकड अन्नमन्नस्स एयम पडिसुर्णेति पडिणित्ता कलं परिप्पभायाए रणीए को पुरिसे सदावेति सदावित्ता एवं वयासी - गच्छह णं देवाशुप्पिया ! विउलं असणं ४ उवक्खडेह तं विउलं असणं ४ धूवपुप्फवत्थं गहाय जेणेव सुभूमिभागे उज्जाणे जेणेव णंदापुक्खरिणी तेणामेव उवागच्छह, णंदा पुक्खरिणीतो अदूरसामंते थूणा मंडवं आहह. । आसित्त सम्मज्जियोवलित सुगंध जाव कलियं करेह, अम्हें पडिवालेमाणा २ चिट्ठह जाव चिट्ठति ॥सू. ६ ॥ पालकी - तामजाम - पर बैठ कर यह चलती थी । (नरवाद्ययान विशेष का नाम कर्णीरथ है ) ऐसी यह गणिका (बहूणं गणिया सहस्साणं आहेवच्चं जात्र fast) और हजार गणिका जनों का आधिपत्य करती हुई अपने समय को आनन्द के साथ व्यतीत करती थी । । मूत्र ४॥ 'तणं तेर्सि सत्थवाहदारगाणं' इत्यादि । તામજામ—ઉપર સવાર થઈને તે અવરજવર કરતી, નરવાહ્યયાન વિશેષનુ નામ કારથ छे. सेवी ते गणिष्टा (बहूणं गणिया सहरसाण आहेबच जाव विहरड) (र ગણિકાઓનુ આધિપત્ય કરતી પોતાના વખતનેતે સુખેથી પસાર કરતી હતી. "સુત્ર પા
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy