SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ. २. धन्यस्य मोक्षवर्णनम् मर्यादया विचरन्तः 'गामाणुगाम' ग्रामानुग्रामम्-एक ग्रामादव्यवधानेनान्यग्रामं 'दुइजमाणा' द्रवन्तः गच्छन्तः यत्रैव राजगृहं नगरं यत्रेव गुणशिल 'चेइए' चैत्यम्-उद्यानं तत्रैवोपागच्छन्ति, उपागम्य 'अहापडिरूवं' यथापतिरूप-यथायोग्यं साधुमर्यादाहम् 'उग्गहं' अवग्रह-प्रमराज्ञाम् 'उग्गिदित्ता' अवगृह्य-धनपालसकाशान्मागयित्वा सयमेन तपसाऽऽत्मानं 'भावेमाणा' भावयन्तः वासयन्तो विहरन्ति-तिष्ठन्ति । परिषन्निर्गना। धर्मः कथितः । ततः खलु तस्य धन्यस्य सार्थवाहस्य बहुजनस्यान्तिके एतमर्थं श्रुत्वा मिशम्य अयमेतद्रूप आध्यात्मिको यावत् समुदपद्यत एवं ग्वल स्थविरा भगवन्तो पुवाणुपुचि चरमाणा गामाणुगाम दृइज्जमाणा जेणेव रायगिहे नयरे गुणसिलए चेइए तेणेव उवागच्छति) जो कि विशुद्ध मातृवंशवाले थे यावत् तीर्थंकरों की परम्परा के अनुसार विहार करते थे। वे एक ग्राम से दूसरें ग्राम में विहार करते हुए जहां राजगृह नगर और गुणशिलक चैत्य था वहां आये ( उवागच्छिता अहापडिरूव उग्गह उग्गिद्वित्ता सजमेण तवमा अप्पाण भावेमाणाविहरंति) वहां आकर वे साधुजन की मर्यादा के अनुसार वसति की आज्ञा वहां के वनपालक से माग कर संयम और तपले अपनो आत्मा को भावित करते हुए ठहर गये । (परिसा निग्गया, धम्मो कहिओ तएणं तस्स धण्णस्स सत्थवाहम्स बहुजणस्स अंतिए एयमढे सोच्चाणिसम्म इमेयाख्वे अन्झन्थिए जाव समुपज्जित्था) राजगृह नगर से परिषद यहां आई-भगवान् ने उसे धमकी देशना दी। इसके बाद उस बन्य सार्थवाह ने अनेक जनों के मुख से टस अर्थ-भगवदागमन रूप समाचार-को सुनकर-उसे हृदय में अवधारित पुल्वि चरमाणा गामाणुगामं दुइजमाणा जेणेव गुणसिलए चेए तेणेव उवागच्छति) मा विशुद्ध मानवशना हुता, अने तीयशनी परंपरागत પ્રથા મુજબ વિહાર કરતા હતા તેઓ એક ગામથી બીજે ગામ વિહાર કરતા જ્યા रागृह ना२ सने मुगु शिस यस्य तु त्या माव्या. (उवागच्छित्ता हा पडिस्वं उग्गह उग्गिम्हित्ता सजमेणं तवसा अप्याण' भावेमाणा विहरति) ત્યા આવીને તે સાધુજનેચિત મર્યાદાને અનુસરતાં ત્યાંના વન પાલકની પાસેથી વાસ કરવાની આજ્ઞા મેળવીને તપ અને સયમથી પિતાના આત્માને ભાવિક કરતા त्या जिया. (परिसा निग्गया धम्मो कहिओ तरण तस्स धगणस्त सत्यवाहस्स बहुजणस्स अतिए एवमटुं सोचा णिसम्म इमेयारूवे अज्झस्थिए जाव समुपजित्था) स] नगरथी त्या परिषद ही 25. भगवाने परिपने समाधी એટલે કે ધર્મ દેશના આપી ત્યાર પછી ધન્ય સાર્થવાહ ઘણા માણસેના મઢેથી ભગવાનને પધારવાના સમાચાર સાંભળીને, તેને હૃદયમાં અવાધરિત કરતા તેના
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy