SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृत गीटीका अ. २ घन्यस्य विजयेन सह हडिबन्धनादिकम् रूपं संसार एवं कानतारं = महारण्यं, नत् = वाटत्री मित्यर्थः, 'अणुपरियहिसह' अनुपटिष्यति = निरन्तरं परिभ्रमिष्यनि । 'एवामेव ' एवमेव = अनेनैत्र प्रकारेण हे जम्बूः ! यःखलु अस्माकं निर्ग्रन्थो वा निर्ग्रन्थी वा आचार्यो पाध्ययानामन्तिके 'मुंडो' मुणुः, द्रव्यतो भावतश्च मुंडितो भूत्वा अगारात्= अनगारितां प्रव्रजितः = प्राप्तः सन् विपुलमणिमौक्तिकधनकनकरत्नसारेण 'कुम्भइ' लुभ्यति = मणिमौक्तिकधनादि लुब्धो भवति 'से विय' सोऽपि च साधु व साधी वा 'एवचेत्र' एवमेव = विजयनस्करवदेव चातुरन्त संसारकान्तारे भ्रमिष्यतीति भावः ॥स्तू० १०२ ॥ मूलम् - तेणं कालेणं तेणं समएणं धम्मघोसा थेरा भगवंतो जाइ संपन्ना जीव पुव्वाणुपुठिंव चरमाणा गामाणुगामं दूइजमाणा जेणेव रायगिहे नगरे जेणेव गुणसिलए चेइए तेणेव उवागच्छंति, उवागच्छत्ता अहापडिरूवं उग्गहं उग्गिव्हित्ता संजमेणं तवसा अ ६५९ मार्ग बहुत लंबा चौडा है अथवा उत्सर्पिणी अवसर्पिणी रूप काल जिसका बहुत दीर्घ है -- परिभ्रमण करेगा । (एवामेत्र जंबू । जेणं अम्ह निगांथो वा निगंधी वा आयरियउवज्झायाणं अंतिए मुडे भवित्ता अगाराओ अणगारियं पञ्चइए समाणे विपुलमणिमुत्तणकणग रयणसारे लुभा से विय एवं चेत्र) इसी प्रकार से हेजंबू । जो हमारे निर्ग्रन्थ अथवा निर्ग्रन्थी साधु साध्वी जन आचार्य, उपाध्याय के पास द्रव्य भाग रूपसे मुंडित होकर अगार से अनगारी अवस्था को प्राप्त करते हुए विपुल मणिमौक्तिक, धन, कनक, रत्न आदि में लुभा जाते है वे भी इसी तरह चतुर्गतिरूप इस संसार अटो में भ्रमण करते रहेगे | ॥ १२॥ બહુ જ લાંબા અને વિસ્તાર પામેલે છે અથવા ઉત્સર્પિ`ણી અવસર્પિણી રૂપ કાળ मनो गहु ही है- परिभ्रम ४२. (एवमेव जनू ! जे ण अम्हं निग्गंधी वा निगंथी वा आयरियउज्झायाणं अंतिए मुडे भवित्ता अगाराओ अणगारियं पत्रइए समाणे विपुलमणिमुत्तयधण कणगरयणमारेण लब्भड़ सेविय एवं चैत्र) या रीते मंजू । में सभारा निर्भय के निर्थ थी माधु સાધ્વીજન આચાય અને ઉપાધ્યાયની પાસે દ્રવ્ય ભાવ રૂપથી અવસ્થાને મેળવતા ખૂબ જ મણિ, મૌક્તિક, ધન. નક થઈ જાય છે તેઓ પણ આ વિજય તસ્કર જેવા જ છે પ્રમાણે જ ચતુતિરૂપ આ સંસાર રૂપી અટવીમાં પરિભ્રમણ મુંડન થઇને અગારથી રત્ન વગેરેમાં લાલુપ અને તેઓ પણ આ કરતા રહેશે. સ્ ।૧૨।
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy