SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटीका अ २ स १९ धन्यस्य वन्धविमोचनादिकम् ६४५ रक्ता= कोपावेशाद् रक्तमुखनेत्रा 'रुट्ठा' रुष्टा = रोषयुक्ता यावत् 'मिसिमिसे - माणा' मिसमिसन्ती = क्रोधज्वालयाऽन्तर्दाहममन्विता सती धन्यस्य सार्थवाहस्योपरि 'प' द्वेषं प्रकृष्टद्वेषम् 'आवज्जर' आपद्यते = प्राप्नोति ।। सू० १०॥ मूलम् -- से धपणे सत्थवाहे अन्नया क्याई मित्तनाइ नियगसयणसंबंधिपरियणेणं सएण य अत्थसारणं रायकज्जाओ अप्पाणं मोयावेइ, मोयावित्ता चारगसालाओ पाडेनिक्खमइ पडि निक्खमित्ता जेणेव अलंकारियसभा तेणेव उवागच्छइ, उवागच्छित्ता अलंकारिकम्मं कारवेइ, कारवित्ता जेणेव पुक्करिणी तेणेव उवागच्छइ, उवागच्छित्ता अह घोपमट्टीयं गेहड़, गिव्हित्ता पोक्खरिणीं ओगाइ, आगाहित्ता जलमजणं करेइ करिता पहाए कयबलिकम्मे जाव रायगिहं नगरं अणुपविसइ, अणुपविसित्ता रायगिहनगरस्स मज्ज्झेण जेणेव सए गिहे तेणेव पहारेत्थ गमणाए । तपणं तं घण्णं सत्थवाहं एजमाणं पासित्ता रायगिहे नगरे वहवे नियग सेत्थिवाहपभियओ आढंति परिजानंति सक्कारेति सम्मार्णेति अब्भुट्ठेति सरीरकुसलं पुच्छति । तएणं से धण्णे सत्थवाहे जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छित्ता जाव से तत् बाहिरिया परिसा भवइ, तंजहा - दासाइ वा पेस्ताइ वा भियगाइ C दासचेटक के मुख से इस समाचार को सुनकर वह भद्रा सार्थवाही एकदम क्रोध से लाल मुख नेत्रवाली वन गई, और रोप से युक्त होती हुई क्रोध की तीव्र ज्वाला से भीतर ही भीतर जलने लगी । इम तरह उसने धन्यसार्थवाह के ऊपर प्रकृष्ट द्वष भाव को धारण कर लिया | १०| આ રીતે પાથક દાસચેટકના માથી સમાચાર સાંભળીને ભદ્રા ભાર્યા એકદમ ક્રોધથી લાલ ચોળ થઇ ગઇ, અને તે ક્રોધની જવાળાએથી સળગવા લાગી. આ પ્રમાણે તેના મનમા ધન્ય સાવાહ ઉપર સખત રાષ ભાવ જાગ્યો. ॥ સૂત્ર ૧૦ ॥
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy