SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ ६२७ अनगारधर्मामृतवर्षिणीटीका अ २ स. ८ देवदत्तवर्णनम् चरणचिह्न 'अणुगच्छमाणा' अनुगच्छन्तो यन्त्रेच माल्याव क्षकस्तत्रैवोपागच्छन्ति, उपागत्य मालकाकक्षकमनुप्रविशन्ति, अनुप्रविश्य विजय तरकरं 'मसक' ससाक्ष्यं ल लाशिफमित्यर्थः ‘सहोड' सहोढ-समोपं चौर्यापहृतवस्तुमहितं देवदत्तदारका लङ्काग्युक्त मित्यर्थः, 'सगेवेज' मवेयक-ग्रीवाबन्धनसहितं गलबन्धन बद्धं गले रज्जु बद्धेत्यर्थः, तं 'जीवग्गाह' जीवग्राहं-जीवन्तं 'गिर्हति' गृह्णन्ति' गृहीत्वा 'अद्विमुद्विजाणुकोप्परपहार सभग्गमहियगनं' अस्थिमुष्टिलानुकूपरप्रहार संभग्न मथितगात्रम् अस्थि च मुष्टिश्च जानुनी च कूपरी च-अस्थिमुष्टिजानुकूपराः, तेषु तेर्वा ये प्रहारास्तैः 'सभग्ग' गम्भग्नं-चूगितं 'सहिय' मथितं जजेरितम् 'गत्तं' गात्र-गरीरं यम्य स तं भग्नसकलशरीरमन्धिस्थानं कुर्वन्ति. कृत्वा 'अबउड़गवंधणं' अवकोटकबन्धनम्-अवकोट केन बातोः गिरसश्च पश्चाद्भागा. तक्करस्स पयमगमणुगच्छम.णा जेणेव मालुयाकच्छ॥ तेणेव उवागच्छति) विजयतस्कर के पाद चिह्नों का अनुसरण करते हुए वहां पहुचे जहां यह (मालुका काथा उवागच्छिना मालु याकच्छय अणुचविसंति) पहुंचकर वे उसमें घुसे (अणुपविमित्ता विजय तकरं ससक्ख सहोद मगेवेज जीवग्गाहं गिण्डति) घुसकर उन्होंने उसके गले में रम्सी बांधकर जीता ही मसाक्ष्य देवदत्त दारक के अलंकार रूप साक्ष्य सहित पकड लिया । गिह्नित्ता अटिमुष्टि जाणुकोप्परपहारमभगमहियगत्त करे ति )पकडकर उन्होंने उस को हड़ियों में मुठियों में, घुटनों में,कुहनियो में, खूब प्रहार किये--इससे उसका शरीर का चूर २ हो गया--जर्जरित हो गया। तात्पर्य यह कि उसे इतनी बुरी तरह उन लोगोंने पीटा कि जिससे उसके शरीर की समस्त संधियां भग्न हो गई । (करित्ता अवउडगवंधणं, काति तक्करस्म पयमग्गमणुगच्छमाणा जेणेव मालुयाकच्छए तेणेव उवागच्छति) વિજ્ય નામના ચેરનાં પગના ચિહ્નોને અનુસરતા માલુકા કક્ષમાં પહોંચ્યા (उचागच्छिता मालुयाकच्छय अणुपविसति भने भायु ४क्षमा पेही अणुपविसित्ता विजयं तक्कर ससक्ख सहोढ सगेवेज्ज जीवगाह गिति) पेसीन तेयायो विन्य नामना यारने ससाक्ष्य मेरो मा हेवદત્તના ઘરેણાઓની સાથે જ ગળામાં દોરી બાંધીને જીવતો જ પકડી લીધે (गिह्निता अद्विमुहिजाणुकोप्परपहार स भग्गमहियगत्तं करेंति) પકડીને તેઓએ ચોરના હાડકાં, મૂઠીઓ, ઢીંચણે અને કેણુઓ ઉપર ખૂબ પ્રહાર ક્ય એથી તેનું શરીર શિથિલ અને ભૂકા જેવું થઈ ગયું મતલબ એ છે તેને એ સખત માર પડે કે જેથી તેના શરીરના બધા સાંધાઓ તૂટી ગયા
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy