SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ धर्माणा टीका अ २ सू. ४ तिम्रवर्णनम १०.८७ ===: 'सरसरपंतियासु' सरःसरः पङ्क्तिकामु= परस्परं संलग्नेषु बहुषु तडागेषु येषु सः पतया व्यवस्थितेषु एकस्मात्सरसोऽन्यस्मिन् सरसि ततोऽन्यत्र, एवं जलसंचारक पाटकेन जलं संचरति । अथवा ऊधः क्रमेण पङ्क्तिरूपेण व्यवस्थितेषु सरसु स्वत एव सुतरां जल संचरति, तत्रेत्यर्थः । 'जिष्णुज्जासु' जीर्णोद्यानेषु = शुष्कप्राय तरुलतादियुक्तवन खण्डेषु 'भग्गकूत्रएस' भग्नकूप के पु= खण्डितकूपकेषु 'मालुया कच्छएसृ' मालुकाकक्षकेषु सुमाणएसु' श्मशानकेपु गिरिकंदर लेणात्रट्ठाणेसु' गिरिकन्दरलयनोपस्थानेषु = तत्र - गिरि कन्दरेषु = पर्वतरन्ध्रेषु 'लेग' लयनेषु = गिरिस्थितपापाणगृहेषु 'उवद्वाणेसु' उपस्थानेषु = लतादिमण्डपेषु बहुजनस्य = जनसमुदायस्य छिद्रेषु अत आरभ्य यावत् - अनन्तरं गवेषयमाणोऽसौ तस्करः एवं प्रकारेण विचरति ॥ मु० ४ ॥ मूलम् - तपणं तीसे भद्दाए भारियाए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि कुटुंबजागरिय जागरमाणीए अयमेयारूवे अज्झथिए जाव समुपजित्था - अहं धपणेण सत्थवाहेण सद्धि वहूणि वासाणि सद्दफरिसरसगंधरुवाणि माणुस्सगाई काम आदि से समृद्ध वृक्षों वाले तथा लता से युक्त ऐसे क्रीडास्थानों में- उद्यानां में नगरासन्नवर्ती ऐसे क्रीडा के स्थलो में जो पत्र पुष्प फल एवं छाया वाले वृक्षों से शोभित होते हैं, वाडियों में, पुष्करणियों में दीर्घिकाओं में गुंजालि काओं में तालाव में सरोवरश्रेणियों में परस्पर संलग्न अनेक तालाव में जीर्ण उद्यानों में, भग्नकुओ में, मालुकाकच्छों में श्मशानों मे. पर्वत की गुफाओं में पर्वत ऊपर रहे हुए पाषाणगृहों में और लतादि मंडपों में छुप कर यह जन समुदाय के छिद्रों की विरह की अतर आदि की ताक में रहा करता था उन की गवेषणामें लगा रहता था |सु. ४ લતા વિતાનાથી ઢંકાએલાં કીડા સ્થાળામાં, ઉદ્યાનેામાંનગરની પાસેના પત્ર, પુષ્પ ફળ અને છાયડાવાળા વૃક્ષેાથી શૅાભિત ક્રીડા સ્થળામાં, વાવામાં પુષ્કરણીઓમાં, દી િકાઓમાં ‘ગુ જાલિકાઓમાં, તપાવેામાં, સરેવરાની શ્રેણુઓમાં, જેમનાં પાણી એક થઈ રહ્યાં છે. એવા ઘણાં તળાવામા જૂના બગીચાએમાં, જૂના ભગ્ન કૂવામાં, માલુકા કચ્છમાં, સ્મશાનેામાં, પર્વતની ગુફાઓમાં, પર્યંત ઉપરના શિલા ખડાની વચ્ચેના પાષાણ ગૃહેામાં અને લતા મડામાં છુપાઇને તે (ચાર) જન સમુદાયની અસાવધાનતા તેમ જ તેઓ કયારે પેાતાના ઘરથી વિખૂટા થાય છે તેની શેાધમાં रहेता हुतो, तेनी मरोर तपास रामतो तो ॥ ४ ॥
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy