SearchBrowseAboutContactDonate
Page Preview
Page 604
Loading...
Download File
Download File
Page Text
________________ ५.८६ ज्ञाताधर्मकथासूत्रे नस्य 'मग्गं' मार्गम् अवसरम् 'छिद्दं' छिद्रम् - स्खलनारूपम् विरहं' वियोग 'अंतर' स्थानान्तरगमनरूपं सायकालादिरूपं वा 'मग्गमाणे' मार्गयमाण विलोकमानः 'गवेसमाणे' अन्विष्यन ' एवं चणं' उक्तरीत्या 'विहरड़' विहरति विजयतम्गेऽवतिष्ठते इत्यर्थः चकारः समुच्चयार्थः, णं वाक्यालङ्कारे । 'बहिया वियणं' वहिरपि च खलु राजगृहनगरस्य 'आरामेसु' आरा मेपु-पुष्पफलादि समृद्धवृक्षलतासंकुल क्रीडास्थानेषु 'उज्जाणेसु' उद्यानेषु = पत्र पुष्पफलच्छायोपशोभितनगरासन्नवर्तिक्रीडास्थानेषु 'वात्रीपोक्खरणी वीहिया' जालियास रेसु' वापीपुष्करिणी दीर्घिकागुञ्जालिकासरस्सु, तत्र 'पानी' वापी चतुष्कोणयुक्ता 'पोक्खरिणी' पुष्करिणी - कमल युक्त गोलाकारा 'दीहिया' दीर्घिका=दीर्घाकार वापी. 'गुंजालिया' गुञ्जालिका=त्रक्रा कारवारी 'सरः:= तडागः, 'सरपंतियासु' सरःर्पा ङ्ककासु = सरोवर श्रेणिपु मग्न हो जाता था, परदेश में गये हुए जनों का, इष्ट जनों से वियुक्त होना था तब यह उनके (मग्गं च छिद्द' च विरहं च अंतरं च मग्गमाणे, गवेसमा एवं चणं बिरड) अवसर की, स्खलनारूप छिद्रको, विद्योग को स्थानान्तर गमनरूप अथवा सायंकाल आदिरूप अंतर को ताकता रहता थाउनकी खोज में रहता था इस प्रकार से यह जब नगर में रहता था तब अपना समय व्यतीत करता था । तथा (बहियात्रि य णं रायगिहस्स नयरम्म रामेय उज्जाणेमृ य वाविपोक्रखरिणी-दीहिया गुंजालिया - सरेसु य सरपंतिया सरसरपतियामु य जिष्णुजाणेसु य भग्गकूवेयु य मालुया कच्छपय मृगाणएम् य गिरिकंद लेण उचट्ठाणेमु य बहुजणस्स छिद्देसु य जार एवचणं विहरह) राजगृह नगर के बाहर वहां के आरामों में पुष्पफ ગયેલા માગુોને તેમના ઇજનેાથી વિયોગ થઈ જતા ત્યારે તે (ચેા ) તેમના (मपछि विरहच अंतुरं च मग्गमाणे. गवेसमाणे एवं चणं विहरङ) પર ચાંપતી નજર ગખતે વિયેાગ, સ્થાનાન્તર ગમન, સાય કાળ વગેરેના અવ સરની તેમની અસાવધાનીની ખરાખર તકના લાભ લેવા તૈયાર રહેતા આવા અવસરાની ને નપામાં જે તેા. આ રીતે નગરમા રહીને, તે પેાતાનેા વખત પસાર કરતે सनी ने (रिया त्रिणं रायगिहम्म नगरस्स आरामेसु य उज्जाणे य वारिणीदोहिया गुंजालिया, सरेगु य सरपतियालु य सरसरपतिया व जिष्णुनाणे भग्गचेछ य माल्या कच्छ व सुसागपय गिरिकरण उचहाणे य बहुजणम्स विदेस जाव एवं णं विहर) शनशनी हार न्यांना आगोमा युग्यङ्गधी समृद्धि युक्त तथा
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy