SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ ५६८ शाताधर्मश्थामने गुणशिलकस्य चै-यस्य 'अदूरसामते' नातिदुरे नात्यासन्ने, अत्र खलु महदेक जीणोद्यानं चाप्यासीत्, तत्कीदृशमित्याह-'विणदेवउले' विनष्ट देवकुल-विनष्टव्यन्तरायतनं, 'पडिसडियतोरणघरे' परिशटिततोरण गृह-परिशटिता नि नप्टमाया ण तोरणानि वहिाराणि गृहाणि, प्राकार द्वारयन्तरायननसम्बन्धीनि गृहाणि यत्र तत्तथा । 'नागविहगुच्छगुम्मल या वल्लिबन्छच्छाइए' नानाविधगुच्छगुल्मलतावल्लीवृक्षन्छादित-नानाविधा ये गुच्छाकासी जपाकुसुमप्रभृतयः, गुल्मा:वंशजाली प्रभृतयः, लताः अशोकलतोदयः, भ्यः पुपीप्रभृतयः वृक्षा-आम्रादयः तैश्छादितं यत्तत्तथा । 'अणेगवालमयसंफणिज्ज' अनेकव्यालशतशङ्कनीयम्, अनेकैः नानाविध व्यालशतैः सादि श्वापदशतैः शङ्कनीयं भयावहं चाप्यासीत् । वर्णन पहिले किया गया है। (तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरस्थिमे दिसीभाए गुणसिलए नामं चेइए होत्था) उस राजगृह नगर के वाहर को और उत्तर पूर्व के दिग्विभाग में अर्थात् ईशानकोणमें गुणशिलक नामका उद्यान था। (चन्नो ) इसका वर्णन पहिले किया गया है। (तस्स णं गुणमिल यम्म चेयस अदरसामने एत्थणं महएगे जिण्गुनाणे यावि होत्या) उस गुणशीलक उद्यान के न अति समीप और न अति दूर एक और भी बडा भारी जीर्ण उद्यान धा। (विणट्टदेवउले परिसडियतोरणघरे नाणाविहगुच्छगुल्मलयावल्लीवच्छन्छाए अणेगवालमयसकणिज्जे या चि होत्या) हममें जो देवकुल था वह कभी का नष्ट हो चुका था। airat-(नेणं कालेग तेणं समएणं गयगिहे नामं नयरे होत्या) तेणे भने तेसभये २३.५ नामे गे ना तु (वन्नओ) ते नगर्नु पनि पास ४२पामा माछ. (नम्म णं रायगिहम्म नयरस्म पहिया उतरपुरस्थिमे दिसौभाए गुणसिलए नाम चेहए होत्या) is नानी पार उत्तर पूर्व दिशामा अटो शानभा ગુશીલક નામે ઉદ્યાન ડિને. (નો) આ ઉદ્યાનનું વર્ણન પહેલાં કરવામાં આવ્યું છે. (तम्मगं गुणपिलयम्म चेयस्स अदुग्मामंते एत्थर्णमहं पगे निष्णुज्जाणे याचि होत्या) ગુશીલક ઉધાનની વધારે પાસે પણ નહિ અને વધારે દર પણ નહિ એવું એક भी धान स्तु. (विणदेवउले पम्मिटिगतोरणघरे नाणाविहगुच्छ गुन्मयावल्लियन्टाप अणेगवामयनालिज्जे यावि होत्या) मामानु वg નંનરાયન ક્યારનું નાશ પામ્યું હતું. દવકુળને અર્થ અહીં વનરનું આયતન
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy