SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणी टीका अ. : स. ४१ मेघमुनेह स्तिभयवण नम् ४८३ भावः परित्यक्तबाल्यावस्थः 'जोव्वणगमणुपत्ते' यौवनकमनुप्राप्तः संप्राप्ततरुणावस्थः 'जूहवइणा' यूथपतौ 'कालधम्मुणा' कालधर्मेण कालो-मरणं तल्लक्षणोधर्मः पर्यायस्तेन कालधर्मेण मृत्युना 'संजुत्रोणं' संयुक्त गजपतौ मृतेसतीत्यर्थः 'सूत्रो सप्तम्यर्थे तृतीया विज्ञेया, तं यूथं स्वयमेव 'पडिवजसि' मतिपद्यसे स्वीकरोषि, । ततःखलु हे मेघ ! त्वं वनचरैः निवित्तियनामधेज्जे' निर्वतितनामधेयः भिल्लादिभिः निर्वर्तितं-निष्पादितं नामधेयं नाम यस्य सः, यावत्-चतुर्दन्तः चतुर्दन्तधारी मेरुपमा मेरुप्रभ नामको हस्तिरत्नं 'होत्था' आसी। कीदृशोऽसौ हस्तीत्योह-'सत्संगपइहिए' इत्यादि । सप्ताङ्गप्रतिष्ठितः= सप्ताङ्गानि-चत्वारश्चरणा, शुण्डः, पुच्छं, लिङ्गचेति, एतानि प्रतिष्ठितानि यस्य स, तथा, 'तहेव जाव पडिरूवे' तथैव यावत् पतिरूपः इह यावत्करणेन तुमने धीरे २ (उम्मुक्कबालभावे जोव्वणगमणुपत्ते) बाल्यावस्था का परित्याग कर यौवन अवस्था धारण की बाद में (जहवइणा कालधम्मुणा संजुत्ते णं तं जूई सयमेव पडिवज्जसि) यूथपति के काल कवलित होने पर तुमने अपने आप उस यूथ को स्वीकृत कर लिया-अर्थात् तुम उस यूथ के मनोनीत मालिक बन गये। (तए णं तुमं मेहा)। वणयरेहि निवत्तियनामघेज्जे) इसके बाद हे मेघ ! वनचरों ने वहां तुम्हारा नामसंस्कार किया (जाव चउदंते मेरुप्पभे हस्थियणे होत्था) उसमें तुम चतदन्तधारी मेरुप्रभनाम के हस्तिरत्नख्यापित किये गये। (नत्य णं तुमं मेहा ! सर्तगपाहिए तहेव जाव पडिरूवे) हे मेघ उस पर्याय में तुम्हारे सातों अंग-चारों पैर, शुण्डदण्ड, पुच्छ और लिङ्ग-प्रशस्त थे। यहां 'यावत्' शब्द से मुमेरुपभ हाथी का जैसा वर्णन ४० वें सूत्र में किया है वैसा ही वर्णन इसका भी जानना भावे जोव्यणगमणुपत्ते) मा टावीन वान थया भने त्या२ पछी (जूहबदणा कालधम्मुणा संजुत्तेणं तं जहं सयमेव पडिवज्जसि) यूथपतिना मृत्यु બાદ તમે પોતાની મેળે જ તે યૂથને સ્વીકાર કર્યો એટલે કે તે યૂથના તમે મને નીત स्वामी 25 गया. (तए णं तमं मेहा ! वणयरेहि निवत्तियनामधेज्जे) त्यार मा भेध ! वनप्राणीमाये तभा नाम सं२४५२ ध्या. (जाव चउदंते मेरुप्पभे हत्थिरयणे होत्था) तेभारे तभने यतुत धारण ४२॥२॥ भे३ न मना स्ति२लना ३५मा प्रसिद्ध ध्या. (तत्थणं तुमं मेहा! सत्तंगपइहिए तहेव जाव पडिरूवे) હે મેઘ ! તે પર્યાયમાં તમારા સાતે સાત અંગે–ચાર પગ, સૂંઢ પૂંછડું અને લિંગપ્રશસ્ત હતા. અહીં “યાવત્ ” શબ્દથી ચાલીસમા (૪૦) સૂત્ર પ્રમાણે જ સુમેરપ્રભ નામક હાથીના જેવું વર્ણન જાણવું જોઈએ. ફક્ત અહીં શ્વેત વર્ણની જગ્યાએ
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy