SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ૬૮૧ अनगारधर्मामृतवर्षिणीटीका अ.१सू.४२ मेघमुनेहम्तिभववर्ण तम् ___ मूलमू-तए णं तुमं मेहा ! उम्मुक्क बालभावे जोव्वणगमणुपत्ते जूहवइणा कालधम्मुणा संजुत्तेणं तं जूहं सयमेव पडिवजसि, तएणं तुमं मेहा! वणयरेहिं निव्वत्तियनामधेजे जाव चउदंतेमेरुप्पभे हत्थिरयणे होत्था। तत्थ णं तुम मेहा! सत्तंगपइदिए तहेव जाव पडिरूवे। तत्थ णं तुमं मेहा सत्तसयस्स आहेवच्चं जाव अभिर मेजा। तए णं तुमं मेहा ! अन्नया कयाई गिम्हकालसमयंसि जेट्टामूले वणदवजालापलित्तेसु वर्णतेसु धूमाउलासु दिसासु जाव मंडल वाएव्व परिब्भमंते भीते तत्थे जाव संजायभए बहुहि हत्थीहि य जाव कलभियाहिय सद्धिं संपरिजुड़े सव्वओ समंता दिसोदिसिं विपलाइत्था। तए णं तव मेहा! तं वणदवं पासित्ता अयमेयारूवे अज्झथिए जाव समुप्पजित्था-कहिण्णं मन्ने मए अयमेयारूवे अग्गिसंभवे अणुभूयपुवे? तव मेहा ! लेस्साहि विसुज्झमाणीहिं अज्झवसाणेणं सोहणेणं सुभेणं परिणामेणं तयावरणिजाणं कम्माणं खओवसमेणं ईहावूह मग्गणगवेसणं करेमाणस्स सन्निपुव्वजाइसरणे समुष्पजित्था तएणं तुम मेहा 'एयमद्रं सम्मं अभिसमेसि-एवं खल्लु मया अईए दोच्चे भवग्गहणे इहेव जंबूद्दीवेर भारहे वासे वेयलगिरिपायमूले जाव तत्थणं महया अयमेयारूवे अग्गिसंभंवे समणुभूए। तए णं तुम मेहा ! तस्सेव पच्छावरणहकालसमयंसि नियएणे हेणं सद्धिं समन्नागए योवि होत्था। तएणं तुम मेहा अयमेयारूवे अज्झस्थिए जाव समुप्पज्जित्था-तं सेयं खलु मम इयाणि गंगाए महानईए दाहिणि.
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy