SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृतवर्षिणीटोका अ. १ सू. ४१ मेघमुनेर्हस्तिभववर्णनम् अन्तोऽन्तः=मध्यमध्ये 'ज्ञियायमाणे' ध्यायमानेषु = दह्यमानेषु 'मयकुद्दियचिणट्ट किमियकदम नई वियरगझीणपाणीयंतेसु' मृतकुथित विनष्टकृमिकर्दमनदी विरक क्षीणपानीयान्तेषु तत्र मृतैः शशकःसृगादिभिः कथिताः =दुर्गन्धिताः विनष्टाः= विगतस्वभावाः - मलिनतां प्राप्ता इत्यर्थः, कृमिकर्दमाः = कृमियुक्तकर्दमाः कृमिव्याप्तपङ्काः, नदीनां तथा विवरकाणां गर्तानां च 'झीणपाणीयतेसु' क्षीणपानीयाः शुष्कजलाः अन्ताः पर्यन्त भागाः येषु तादृशेषु 'वणंतेसु' वनान्तेषु = प्रदेशेषु 'भिंगारिगदीणक दियरवेसु भृङ्गारिकादीनक्रन्दिवरवेषु =भृङ्गारिकाः= झिलिका, जिल्लीनामक कीटविशेषाः, तासां दीनाः दुःखयुक्ताः=क्रन्दितरवाः= रोदनशब्दा यत्र तेषु तथा - 'खरफरूस अणिहरिवाहि य विदुमग्गेसु' खरपरुवा नष्टरिष्टव्याहृत विसायेषु खरपरुषम् = अतिकर्कशम्, अनिष्टमप्रियं रिष्ठानां== = काकानां व्याहृतं = शब्दितं यत्र ते तथा, विसाणीव = मवालानीवरक्तानि अग्नियोगात् अग्राणि अग्रभागाः येषां तादृशेषु 'दुमेसु = द्रुमेसु = वृक्षेषु = सम्पतिगिरिदशा वर्ण्यते- 'तन्हावस मुक्क पक्खपय डियाजिन्भतालय असंपुडियतु ं शांत हो जाने पर (मयकुहियविणकिभियहसुनईवियर गरिवीणपाणीयं ते सु वणतेसु ) तथा मृत खरगोश हिरण आदि जानवरों के कलेवर के पड़े रहने के कारण दुर्गंधित बने हुए और इसी लिये पहिले से भी कि मलिन हुए नदियों के कर्दमों से तथा पानी के सुक जाने से कठिन प्रान्तवाले खडों से युक्त वन प्रदेश के होने पर ( भिंगोरिंग कंदीयरवेसु ) तथा भृगारकों के छिलियों के ) दीन आक्रंदन के शब्दों से ( खरफरुम् अणिरिवाहियविर्विदुमग्गेसु) अति कर्कश, अमिय कौवों के कान कान शब्दों से, एवं अग्नि की आभा से मवाल के समान लाल हुये पत्तों से युक्त (दुमेसु) वृक्षों के होने पर ( तण्हावममुक्क पक्ख वृक्षोनी ( छिन्नजाले ) अभिनवाजाओ शात थया माह ( मयकुहियविट किमियकद्दमनई वियरगखीण पाणीयंतेसु वर्ण तेसु) तेभन भरसु पासा સસલા, હરણ વગેરે પ્રાણીઓના અર્ધદગ્ધ શરીરથી દુર્ગંધ યુકત થયેલા અને એથી પહેલા કરતાં પણ વધારે મિલન થયેલા નદીના કાઢવાથી તેમજ પાણી आई भवाथी उठणु थयेला तटवाणा जाडाभोवाणा वन अहेशो थया त्यारे ( भिंगा रिगदी कंदीयरवेसु ) तेमन बृगारअना ( छिलियों के ) हीन छन् સ્વરોથી (खरफ रूस अणिट्ठरिठ्ठवाहियविसग्गेसु) अतीव श अप्रिय अगડાઓની કાકાથી અને અગ્નિની પ્રભાર્થી પ્રવાલ જેવા લાલરંગના પાંદડાઓવાળા (दुमेसु) वृक्षो यया त्यारे (तहासमुक्क पक्ख पयडियजितालुयअसं 1 1 ४६९
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy