SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्म कथाङ्गसूत्रे श्रेयः खलु मम कल्य-द्वितीयदिवसे प्रादुःप्रभाताया रजन्यां श्रमण भगवन्तं महावीरम् आपृच्छश पुनरपि अगारमध्ये आवस्तुम-निवासं कर्तुम, इति कृत्वा, एवं संपेक्षसे विचारयसि सप्रेक्ष्य 'अट्टदुहवसदृमाणसे' आर्त-दुःखार्तम्-आर्त व्यानोपगतं, दुःखात दुःखपीडित, वशात-नवदीक्षितत्वेन साधुहस्तसंघटनादिरूपान् परीपहान् सोढुमसमर्थत्वात् खेदवशेन आत-व्याकुल मानसं यस्य सः, संयमपालने विचलितचित्त इत्यर्थः, यावद् रजनी क्षपयसि, क्षपयिन्या प्रभाते जाते सूर्योदयानन्तरं यत्रैवाह तत्रैव हव्यं शीघ्रम् आगतःअसि, अथ नूनं हे मेघ ! एप अर्थःसमर्थः ? 'हन्त' इति उक्तार्यस्वीकारबोधकमव्यम्, हे भगवन् ! अयमर्थः समर्थः, उन्युत्तरमहायि मेधेन । अथ मेघमुनि संयमार,धने स्थिरीकर्तुं तस्य पूर्वतृतीय भवं वर्णयन् भगवानाह-एवं खलु मेहा' इत्यादि। हे प्रत्युत ये श्रमण निर्ग्रन्थ रात्रि में वाचना आदि के निमित्त जब आते जाते हैं तो इनमें से कितनेक साधजन मुझे अपने चरणों की धूलि स धूमरित करते हैं (तं सेयं खलु मम कल्लं पाउप्पभयोए रयणीए समणं भगवं महागीरं आपुच्छित्ता पुणरवि अगारमज्झे आसित्तए त्तिकर एवं संवेहेमि) तो अब मैं रजनी के प्रभात प्राय होने पर श्रमण भगवान् महावीर से पूछकर पुनः अगारावस्था संपन्न हो जाऊ-इसी में मेरी भलाई है इस प्रकार तुमने विचार किया है और ( संपेहिता अनुहट्टरसट्टमाणमागसे जाव रयणि खवेसि-~-ववित्ता जेणामेव अहं तेणा मेच हन्धमागए) ऐसा विचार कर आत दुःखात एवं वशात मन होकर तुमने रात्रि को समाप्त किया है और प्रभात होते ही तुम जल्दी से मेरे पास आये हो--( से गणं मेहा ! एम अट्टे समटे. हंता अढे समझे, પ્રત્યુત (ઉલટા) આ શ્રમણ નિર્ચ રાત્રિમા વાચના વગેરેને માટે અવર જવર કરે છે, તે એમનામાથી કેટલાક સાધુઓ મને પિતાના પગની ધૂળથી ધૂળ યુક્ત કરે છે. (त सेयं ग्बट मम कल्लं पउप्पभयाए रयणीए समणं भगवं महावीर आपुच्छित्ता पुणवि अगारमझे आवसित्तए त्तिक एवं संपेहेसि ) तो હવે સવાર થાય ત્યારે શ્રમણ ભગવાન મહાવીરની આજ્ઞા મેળવીને ફરી હું અગારાવસ્થા સંપન્ન થઈ જાઉ આમાં જ મારું હિત છે. આ રીતે તમે વિચાર કર્યો छ भने ( संपेहिता अ वमट्ठमाणमोणमे जाव रयणि खवेसि-खवित्ता जेणामेव अहं तेणामेव हव्यमागए ) 20 शते विन्या२ ॐशन मात, मात અને વશાત મનવાળા થઈને તમે રાત્રિ પસાર કરી છે અને પોઢ થતાં જ જલદી तभे भाई पाले माया . (से मेला! एस अढे समठे, इंना अटे
SR No.009328
Book TitleGnatadharmkathanga Sutram Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1963
Total Pages770
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size48 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy